SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १५४ हेमचन्द्रव्याकरणे [९५९-९६५ व धात्वादिर्भवति || यशो माहात्म्यं सत्त्वं श्री ज्ञानं प्रतापः कीर्तिश्व || एवं शोभनमश्नात्यश्रुते वा । सुयशाः || नागमेवाश्नाति | नागयशाः || बृहदेनोश्नाति | बृहद्यशः || श्रुत एनोति । श्रुतयशाः । एवमन्येपि द्रष्टव्याः || ९५८ ॥ उषेर्ज्ं च || ९५९ ॥ उषु दाहे | इत्यस्मादस् प्रत्ययो [ भवति ] जकारश्चान्तादेशो भवति || ओजो बलं प्रभावो दीप्तिः शुक्रं च ।। ९५९ ॥ स्कन्देर्भ च || ९६० ॥ स्कन्दुं गतिशोषणयोः । इत्यस्मादस् प्रत्ययो [भवति] धकारश्वान्तादेशो अवति || स्कन्धः स्वाङ्गम् ।। ९६० ।। अवेर्वा || ९६१ । अत्र रक्षणादौ । इत्यस्मादस् प्रत्ययो [भवति ] धकारश्चान्तादेशो वा भवति || अधोवरम् || अवो रक्षा ।। ९६१ । अमेह चान्तौ || ९६२ ॥ अम गतौ । इत्यस्मादस् प्रत्ययो [ भवति ] भकारहकारौ चान्तौ भवतः || अम्भः पानीयम् || अंहः पापमपराधो दिनश्च ।। ५६२ ।। अदेरन्ध् च वा ९६३ ॥ भर्दक् भक्षणे | इत्यस्मादस् प्रत्ययो [भव ] त्यन्धादेशश्वास्य वा भवति || अद्यते तदिति । अन्धोन्नम् || अद्यते दृशा मनसा च तदिति । अदः । अनेन प्रत्यक्षं विषमपदिश्यते ।। १३३ ।। आपोपाप्राप्राब्जाश्च ।। ९६४ || आ‡द् व्याप्तौ । इत्यस्मादस् प्रत्ययो [भव ] त्य [प] अन्न अप्सर अब्ज इत्यादेशाश्वास्य भवन्ति || अपः सत्कर्म || अप्नस्तदेव || अप्सरसो देवगणकाः || अब्जो जलजमजयै च रूपम् ॥ ९६४ ॥ उच्यञ्चः क च ॥ ९६५ ॥ उचच् समवाये | भन्नू गतौ च । इत्याभ्यामस् प्रत्ययो [भव ]त्यनयो-. श्व कोन्तादेशो भवति || ओक आलयो जलौकसश्च ॥ भङ्गः स्वाङ्गं रणश्च ।। ९६५ ॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy