SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे [५७२–५७८ नजाञ्शकटमजगरी बहनजीवन || बहसोनाञ्शकटं च || युक् मिश्रणे | यावसं भक्तं तृणं मित्रं च || यवसमश्वादिधासोनं च || ५७१ ।। १०० दिवादिरभिलभ्युरिभ्यः कित् || ५७२ || 2 दिवादिभ्यो रमिलभ्युरिभ्य दिसः प्रत्ययो भवति || दीव्यतेः । दिवसौ वासरः || व्रीड्यतेर्लले । व्रीलसो लज्जावान् ॥ नृत्यतेः । नृतसो नर्तकः || क्षिप्यतेः | क्षिसो योद्धा || सीव्यतेः | सिंवसः श्लोको वस्त्रं च || श्रीव्यतेः । विस गतिमान् ॥ इष्यतेः । इषस इष्वाचार्यः || रभि रामस्ये । रभसः संरम्भ उद्धर्षो - गम्भीरश्च || डुलभिंषु प्राप्तौ । लभसो या चकः प्राप्तिश्व || उरिः सौत्रः । उरस ऋषिः ॥ ५७२ ।। फनसतामरसादयः || ५७३ || फनसादयः शब्दा असप्रत्ययान्ता निपात्यन्ते || फण गतौ । नश्च | फनसः पनसः || तमेररोन्तो वृद्धिश्व | तामरसं पद्मम् || आदिशब्दात् कीकसबुकसादयो भवन्ति || ५७३ ।। युबलिभ्यामासः ॥ ५७४ ॥ आभ्यामासः प्रत्ययो भवति || युक् मिश्रणे | यवासो दुरालभा || बल प्राणनधान्यावरोधयोः । बलासः श्लेष्मा || ५७४ || किलेः कित् || ६७५ ॥ किलत् श्वैत्यक्रीडनयोः । इत्यस्मात्किदासः प्रत्ययो भवति ॥ किलासं सिध्मम् । किलासी पाककर्परम् || ६७५ । तलिकसिभ्यामीसण् ॥ ५७६ ॥ आभ्यामीसण् प्रत्ययो भवति || तलण् प्रतिष्ठायाम् | तालीसं गन्धद्रव्यम् ॥ कस गतौ । कासीसं धातुजमौषधम् || ५७६ || सेर्डित् || ६७७ ।। बिंग्ट् बन्धने । इत्यस्माडिदीसण् प्रत्ययो भवति ॥ सीसं लोहजातिः ||५७७॥ पेरुसः || ५७८ ॥ त्रपौषि लज्जायाम् । इत्यस्मादुसः प्रत्ययो भवति ॥ त्रपु कर्कटिका | I विधानसामर्थ्यबलात् षत्वाभावः || ५७८ | Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy