SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे तुमाइ च ॥ ३३ ॥ आङि युष्मदः पदस्य तुमाइ इत्ययमादेशोभवति । तुमाइ. क(१) ॥ ३३ ॥ तुज्ञहिं तुझेहिं तुम्मेहिं भिसि ॥ ३४ ॥ भिमि परतो युष्मदः पदस्य तुज्झहि, तुमहिं, तुम्मेहि इत्येतआदेशा भवन्ति । तुज्ञहिं, तुह्मोह, तुम्मेहिं करं(२) ॥ ३४ ॥ ङसौ तत्तो तइत्तो तुमादो तुमादु तुमाहि ॥ ३५ ॥ ___ ङसौ परतो युष्मदः पदस्य तत्तो, तइत्तो, तुमादो, तुमादु तुमाहि इसेतआदेशा भवन्ति । तत्तो आगदो । तइत्तो, तुमादो, तुमादु, तुमाहि आगदो । त्वदागतः(३) ॥ ३५ ॥ तुह्माहिंतो तुह्मासुन्तो भ्यासि ॥ ३६ ॥ युष्मदः पदस्य पञ्चमी बहुवचने भ्यसि तुह्माहिंनो, तु. मासुन्तो इत्येतावादेशौ भवतः । तुह्माहितो, तुह्मामुन्तो आगदो(४) ॥ ३६॥ वो भे तुज्झाणं तुह्माणमामि ॥ ३७ ॥ आमि परतो युष्मदः पदस्य वो, भे, तुज्ज्ञाणं, तुह्माणं इत्येतआदेशा भवन्ति । वो धणं । भे धणं । तुज्ज्ञाणं, तुह्माणं धणं()॥ ३७॥ डौ तुमम्मि ॥ ३८ ॥ युष्मदः पदस्य ङौ परतः तुमम्मि इत्यादेशो भवति । (१) त्वयाकृतम् । (३) त्वत्-आगतः। (५) युष्माकंधनं। (२) युष्माभिः कृतम् । (४) युष्मदागतः। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy