SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः । तुझे तुझे जसि ॥ २८ ॥ युष्मदः पदस्य जसि परत: तुझे, तुझे इत्येतावादेशौ - भवतः । तुझे आगदा, तुझे आगदा (१) ॥ २८ ॥ वो च शसि ॥ २९ ॥ ७५ शसि युष्मदः पदस्य वो इत्यादेशो भवति चकारात् तुज्झे तुझे च । वो पेक्खामि । तुज्झे, तुझे पेक्खामि (२) । ( पेक्खामि ६ - २० सू० १० ) ।। २९ ।। टाङयोस्तइ तए तुम तुमे ॥ ३० ॥ युष्मदुत्तरयोः टा, ङि इत्येतयोः तइ, तर, तुमए, तुमे, इत्यतआदेशा भवन्ति । टाइ, तर, तुमए, तुमे कथं (३) । ङितर, तए, तुमए, तुमे ठिअं ( ४ ) ( पूर्ववत् स्पष्टानि ) ॥ ३० ॥ -xx ङसि तुमो तुह तुज्झ तुझ तुम्माः ॥ ३१ ॥ युष्मदः पदस्य ङसि तुमो, तुह, तुज्झ, तुझ, तुम्म इसेतआदेशा भवन्ति । तुमो पदं । तुह, तुज्झ, तुझ, तुम्म पर्द (५) । ॥ ३१ ॥ आङि च ते दे ॥ ३२ ॥ आङि तृतीयैकवचने चकाराद ङसि च परतो युष्पदः पदस्य ते, दे इत्येतावादेशौ भवतः । ते कथं । देकअं(६) । ते घणं देणं (७) ।। ३२ ॥ (१) यूयं आगताः । (२) युष्मान पश्यामि । (४) त्वयिस्थितं । (३) त्वयाकृतम् । (५) तवपदम् । पदशब्दः संस्कृतसमोविकाराभाववान् महिला शब्दवत् 'तत्समास्ते येषु न विकारः' इति प्राकृतव्याकरणनियमः । (७) तवधनम् । (६) त्वयाकृतम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy