SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६४ प्राकृतप्रकाशे लोपः शे० पू० ) शम्, भत्तुणो (५ - १४ शसो=णो शे० पू० ) भत्तारे | (५-३१ आर ५- १२ एवं ५-२ शसोलोपः शे० पू० ) टा, भत्तुणा ( ५- १७ टाणा शे० पू० ) भत्तारेण । (पू० ० रलोपादिकं ५ - ३१ आर ५- १२ एव ५-४ टा-ण) ङ, भत्तुणो (५-१५ णो शे० पू०) भत्तारस्स (रलोपे तद्विले चकृते५-३१ आर ५-८ ङसः सः) सुप्, भत्तू (५-११ दीर्घः शे० रुप०) भत्तारेसु । (५-१२ एवं शे० पू० ) ॥ ३३ ॥ पितृभ्रातृजामातृणामरः ॥ ३४ ॥ पित्रादीनां सुपि परत ऋतोऽरो भवति । आरापवादः । पिअरं ( २-२ लोप: ५-३ अपोऽकारस्यलोपः ४ २२ मोविन्दुः पिअरेण (५-१२ एत्वं ५-४ ट= शे० पू०) भाजरं, भाअरेण । जामाअर, जामाअरेण (पूर्ववत्) । ३४ ॥ आ च सौ (१) ॥ ३५ ॥ पित्रादीनामाकारोभवति सौ परतः । चकारादरश्च । पिआ (स्पष्टं) पिअरो ( ५-१ ओ शे०प०) मात्र, भाअरो। जामाआ, जामाअरो ॥ ३५ ॥ राज्ञश्च ।। ३६ ॥ राजन् शब्दस्य आ इत्ययमादेशो भवतिसौ परतः । राआ (स्पष्टं ॥ ३६ ॥ आमन्त्रणे वा बिन्दुः ॥ ३७ ॥ राजन् शब्दस्य आमन्त्रणे वा बिन्दुः स्यात् । हेराअं ( ४-६ नू लोपः २ - ३ जलोपः शेषमदन्तवत्) हरा (५-२७ विन्दुर्न ॥३७॥ जश्शस्ङसां णो ॥ ३८ ॥ राज्ञ उत्तरेषां जम् शम् ङस् इत्येतेषां णो इत्ययमादेशो भ(१) आश्च सौ । का० पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy