SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः । ईदूतोहस्वः ॥ २९ ॥ आमन्त्रणे ईदूतोई स्वोभवति । हे गइ, हे बहु ॥ २९ ॥ सोबिन्दुनपुंसके ॥ ३० ॥ नपुंसके वर्तमानस्य सोबिन्दुर्भवति । वणं, दहि, महुँ । (स्प०) ॥ ३० ॥ ऋत आरः सुपि(१) ॥ ३१ ॥ ऋकारान्तस्य सुपि परत आर इयादेशो भवति । भत्तारो सोहइ (३-५० तद्वि० ५-१ओ=भर्ता) (२-४३ श्-स् युवर्ण. स्य गुण २-२७ -ह ७-१ त-इ-शोभते) भत्तारं पेक्खमु (५-३ अमोऽकारलोपः ४-१२ मवि० शे० पू० भर्तारं) (१२१८ दृश-पेक्ख ७-४ मु=पशामः) भत्तारेण कअं (५-१२ एत्वं ५-४ टाकण) ॥ ३१ ॥ मातुरात् ॥ ३२ ॥ मातृमम्बन्धिन ऋकारस्याकारो भवति । माआ (२-२ तलोपः) सोहइ (२-४३ श-स् सोहन्तिवत गुणः ७-१ इ3 शोभते) मा पेक्खमु (३-३ तलोपः इम्बः ५-३ अमो ऽकारलोपः ४-१२ वि० । अस्प०) माआइ माआए (२-२ तलोपः आत्वेकृते ५-२२ कअं ॥ ३२ ॥ उर्जरशस्टाङस्सुप्सु वा(२)॥ ३३ ॥ जश्सम्टाङस्मुप्सुपरत ऋकारस्यस्थानेउकारादेशोभवति वा। जस, भत्तुणो (३-३ रलोपः ३-५० तद्वि० ५-१६ णो) भत्तारा । (५-३१ ऋ-आर ५-११ दीर्घः ५-२ जसो (१) सौ । का० पा० (२) उण जश्शस्टाङसिङस्सु वा । का० पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy