SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः अकारलोपः ४-१२ मकारविन्दुः मालाम्) गई (२-४२ =ण् २-२ दलोपः ४-१ अगो ऽकारलोपः ४-१२ विनदीम) ब. हुं (२-२७ ध-ह शे० पूर्व०) वधूम् ॥ २१ ॥ टाङडीनामिदेददातः(१) ॥ २२ ॥ टा, डम् , ङि, इयेतेषां निगम इत्, एत्, अत, आत इत्येतआदशाभवन्ति । टा, गईई, णईए, णईअ, गईआ कअं । (५-२१ मू० नकारस्य ण् , दलोपश्च दर्शितःशे० स्प=नद्या) (कअं इति १-२७ मू० स्प०=कुनम) डम्, गईइ, ईए, णईअ, गईआ, वणं । (गई पूर्ववत् अन्यत्स्पष्टःनन्याः) (वणं इति ४-१२ सू० स्प०) ङि, णईइ. गईए, णईअ, णईआ ठिअं (पूर्ववत् णईशब्दः शे० सुगम-नयां) (ठिअं इति ५-१३ मू स्पष्टं स्थितम्) ॥२२॥ नातोऽदातो ॥ २३ ॥ आत-आकारान्तस्यस्त्रीलिङ्गस्यानन्तरंटाङमङीनाम् अत् , आत, इत्येतावादेशौन भवतः । पूर्वणप्राप्तो निषिध्यते । मालाइ, मालाए कअं, धण. ठिअं । (५-२२ सूत्रादिदेतावेवभवतः, अ० स्प०-मालया) ॥ २३ ॥ आदीतौ* बहुलम् ।। २४ ॥ स्त्रियामाकारान्तादातः स्थाने आत् ईत् इत्येतो बहुलं प्र. योक्तव्यौ । सहमाणा, सहमाणी । (२-४२ =ण शे० स्प०) हलद्दा, हलद्दी । (१-१३ सूत्रेद्रष्टव्ये) सुप्पणहा, सुप्पणही । (३३ रलोपः ३-५० पद्वि० ४-१ हम्नः २-४२न् =ण २-२७ खशे०प०) छाहा, छाही । (२-१८ मू०द्रष्टव्यं शे०प०)(२)॥२४॥ (३) टाङसिङसङीनामिदेददातः । का० पा० * आदितौ-अदितौ । का० पा० (१) यत्तत्किमः। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy