SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे 21 OTT || 29 || इहुदन्तयोष्टाविभक्तेः णा इययमादेशो भवति । अग्गिणा, त्राउणा (स्पष्टे अग्निना - वायुना ) ॥ १७ ॥ सुभिस्सुप्सु दीर्घः ॥ १८ ॥ ६० इदुदन्तयोः सु, भिम् सुप् इत्येतेषुदीर्घोभवति । सु, अग्गी (३-२ नलोपः ३-५० द्वि० ४-६ सोर्लोपः शे०प० अग्निः) बाऊ (२-२ यलोपः शे० स्प० त्रायुः) भिस्, अग्गीहिं (४-६ सोर्लोपः ५-६ मिम् = =ि अग्निभिः) वाऊहिं । (२-२ यलोपः शे० पू० = युभिः) सुप्, अग्गीमु (३-२ नलोपः ३-५० गद्वि० दीर्घः २-४३५ == अग्निषु) बाऊ (२-२ यलोपः दीर्घः २-४३षु ॥ १८ ॥ स्त्रियां इस उदतौ (१) ॥ १९ ॥ स्त्रियां वर्तमानस्य शस उतू ओत् इत्येतावादेशौ भवतः । मालाउ, मालाओ | (स्पष्टे = माला :) गाईड, ईओ (२-२ नूण् २- २ दलोपः शे० स्प० नदी:) | बहूउ, बहूओ (२-२७ धू =हू शे० स्प० वधूः ॥ १९ ॥ जसो वा (२) । २० ॥ जसः स्त्रियाम् उत् ओत् इत्येतावादेशौ वा भवतः पक्षे अदन्तवत् । मालाउ, मालाओ । माला (स्प०, अदन्ते ५२ जसो लोपः = मालाः) ॥ २० ॥ अमि ह्रस्वः ॥ २१ ॥ अमि परत: स्त्रियां ह्रस्वो भवति । मालं ( ह्रस्वेजाते ५-३ (१) स्त्रियां जश्शसोरुदोतौ । का० पा० (२) ङसो वा । का० पा० Aho ! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy