SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ चतुर्थःपरिच्छेदः ॥ दिमा(१) (स्पष्टम् ।) पाउसो (१-३० मू० प०) ॥ ११ ॥ मो बिन्दुः ॥ १२ ॥ अन्त्यस्य हलोमकारस्यबिन्दुर्भवति । अच्छं (४-२० विकल्पेनपुंसिमि ५-३ अमोऽकारस्य लोपः शे० ३-३० मू० स्प०) वच्छं (स्पष्टम) भई (३-३ रलोपः ३-५० दद्रि० शे० पू०) (अग्गिं ३-२ नलोपः ३-५० गद्रि० शे० पू०) दह्र (३-१० ष्ट्= ३-५० वि० ३-५१ - शे. पू.) वर्ण, धणं(२) (२-४३न्=ण शे० पू०) ॥ १२ ॥ अचि मश्च ॥ १३ ॥ __ आंचपरतोमो(३)भवतित्रा । फलमयहरइ, फलंअवहरइ(४) (स्प०) ॥ १३ ॥ नोहलि ॥ १४ ॥ नकारनकारयालिपरतोविन्दुर्भवति मकारश्च । नस्य, अंसो अम्सो (५-१ ओ शे. स्प.) । कंसो, कम्सो । अस्य, वंचणीअं, वरचणीअं (२-४२ न=ण २-२ यलोपः ५-३० वि०शे०५०) विझो, विमझो(५) (३-२८ ध्य्-झ नकारस्यविन्दौमकारेच ३-५६ सूत्रण द्वित्वादिबाधः) ॥ १४ ॥ वक्रादिषु ॥ १५॥ वक्रादिषुशब्देविन्दुरागमोभवति । वकं (३-३ रलोपः (१) आपि कृते दिशाशब्दः प्रकृतिः । क्वचिद् दिशा, प्रावृड् इति संस्कृतदर्शनात्। (२) अक्षः, वत्सः, भद्र, अग्निः , दष्टः, वनं, धनम् । (३) क० पु० विन्दुः पा०। (४) फलमपहरति । (५) अन्सः कन्सः, वश्वनीयं विन्ध्यः । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy