SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४८ प्राकृतप्रकाशे अनुवर्तमान, जीवितं, एवम, एव, कुवलय इसेवमादयः ॥ ५ ॥ अन्त्यहलः ॥ ६॥ वेतिनित्तम् । शब्दानायोन्त्योहलनस्यलोपोभवति । जसो (२-३१ यज २-४३ श-म् ४-१८ पुंस्त्वं ५-१ ओ) णहं (२-४२ न=ण ४-१९ पुंस्त्वाभावः, ५-३० वि०) सरो (जसोवत्) कम्मो ३-३ रलोपः ३-५० मद्वि० शे० पू०) जाव । ताव । (४-५ मू० द्रष्टव्यं) यशः, नमः, सरः, कर्म, यावत्, तावत् ॥ ६॥ स्त्रियामात् ॥ ७ ॥ स्त्रियां वर्तमानस्यान्त्यहलआकरोभवति । सरिआ (स्पष्टं) पडिया (१-२ सू० स्पष्टं) वाआ (स्पष्टं) सरित्,प्रांतपद् वाक् ॥७॥ रोरा ॥ ८ ॥ स्त्रियामन्यस्यहलोरेफस्यराइत्ययमादेशो भवति । धुरा, गिरा । (स्पष्टं) ॥ ८ ॥ न विद्युति ॥९॥ विदयुच्छब्दे आकारो न भवति विज्जू (३-२७ - ४-६ वलोपः ३-५० जद्वि० ५-१८ दीर्घः) विद्युत् ॥ ९ ॥ शरदो दः ॥१०॥ शरच्छब्दस्यान्त्यहलो दो भवति । सरदो(१) (२-४३ ४-१८ पु० श-५-१ ओ) ।। १० ॥ दिक्प्रावृषोः सः ॥ ११ ॥ दिक्छब्दस्यान्त्यहलः प्रादृट्शब्दस्यापि सकारो भवति । (१) "शरदादेरत्" ८।१।१८ सरओ । शरद् । भिषओ । भिषक् । "क्षुधोहा" ८।१ । १७ छुहा । क्षुत् । हे. Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy