SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३२ प्राकृत प्रकाशे पल्ला (पूर्ववत्) सोअमल्लं (१-२२ सु०स्पष्टं ) ॥ २१ ॥ तस्य टः ॥ २२ ॥ र्त इत्येतस्य टकारो भवति । केवट्टओ (१-३४ ऐ =ए प्रायोग्रहणात वलोपो न ३ - ५० टूद्वि० २-२ कूलोपः ५ - १ओ) ओ, नहई (२- ४२ शे० पू०) कैवर्तक - नर्तकनर्तक्यः(१) ॥ २२ ।। = पत्तने ॥ २३ ॥ पत्तनशब्दे युक्तस्य टकारो भवति । पट्टणं (३-५० टूद्वि०) २-४२ नू=णू ५-३० वि० ) ॥ २३ ॥ धूर्तादिषु ॥ २४ ॥ धूर्त इत्येममादिषु त इत्येतस्य टकारो न भवति । धुत्तो ( ३-३ ग्लोपः ३-५० द्वि० ४-१ : ५-५ ओ) कित्ति (३-३ ग्लोपः ३-५० त्०ि ४-१ इत्रः ५-२९ हस्त्रः ) वत्तमाणं (३-३ र्लोपः ३-५० द्वि० २-४२ नू = ण् ५ - ३० विं) वत्ता (४-१ आ ३ - ३ लोपः शे० पू०) आवत्तो ( ५-१ ओ शे० पू० ) संवत्तओ ( ३-३ लोपः ३-५० द्वि० २-२ कूलोपः शे० पू० ) णिवत्तओ (२-४२ नू = ण्० शे० पू० ) वत्तिआ ( ३-३ रलोपः ३-५० द्वि० २-२ क्लोपः) अत्तो, कत्तरी मुत्ती (पूर्व लोपो हस्वादिकञ्च) धूर्त:, कीर्ति, वर्तमानम्, वार्ता, आवर्तः संवर्तकः, निवर्तकः, वर्तिका, आर्तः, कर्तरी, मूर्तिः ॥२४॥ गर्ते डः ॥ २५ ॥ गर्तशब्दे तस्य डकारो भवति । गड्डो (३-५० इद्वि० ५-१ ओ) ।। २५ ।। ( ४ ) वट्टई पाठे वर्तत इति कचिदधिकम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy