SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ तृतीयःपरिच्छेदः॥ र्यशय्याभिमन्युषु जः ॥ १७ ॥ र्य इत्यस्य शय्याभिमन्युशब्दयोश्च युक्तस्य जकारो भवति । कज्जं (४-१आ अ३-५० वि० ५-३० वि) सेज्जा (१-५ सू०पष्टं) अहिमज्जू(१) (२-२७ भू-ह ३-५० वि०५-१८दीघः) कार्यम्, शय्या, अभिमन्युः ॥ १४ ॥ तूर्यधैर्यसौन्दर्याश्चर्यपर्यन्तेषु रः ॥ १८ ॥ एतेषु शब्देषु यस्य रेफो भवति । तूरं (३-५४ रस्याद्र० न ५-३०वि) धीरं (१-३९ मू०पष्टं) मुंदेरं अच्छेरं पेरन्तं (१-५ सू० स्य०) ॥ १८ ॥ सूर्ये वा ॥ १९ ॥ मूर्यशब्दे र्यकारस्य रेफादेशो भवति वा। सूरो (५-१ ओत) सुज्जो(२) । पक्षे (४-१ ऊ-उ ३-१७ यज् ३-५० वि० ओ० पू०) ॥ १९॥ __चौर्यसमेषु रिअं ॥ २० ॥ चौर्यसमेषु शब्देषु यस्य रिअमित्यादेशो भवति । चोरिअं (१-४१ औ=ओ) सोरिअं वीरिअं (२-४३शम् शे० पूर्व०) चौर्यशौर्यवीर्याणि । समग्रहणादाकृतिगणोयम् ।। २० ॥ पर्यस्तपर्याणसौकुमार्येषु लः ॥ २१ ॥ एषु शब्देषु यस्य लकारोभवति(३)। पल्लत्थं (३-५० द्वि० ३-१२ स्तम्यू-३-५० द्रि० ३-५१ = ५-३० वि०) (१) क० पु० शेषादेशयोईित्वमनादाविति द्वित्वम् । तत्र ज. कारस्य वर्ग तृतीयत्वेन युक्ताभावा "द्वर्गेषु युजः पूर्व” इत्यस्य न प्राप्तिः । अ० पा० (२) वाग्राहणात् “यशय्वादि" सूत्रेण जकारो पि । (३) लकारोभवति । क. पु० पा० । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy