SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६८ प्राकृतप्रकाशे प्राकृत (स्तू-थुण् (१) (दह = उज्झ्, दह्) थुणिज्जह, थुन्वद् (२) अहिऊलइ, आलुखइ (१) (१) चि जि-श्रुहु स्तू-लु पू.धूगां | इति प्राकृतप्रकाशे परिशिष्टे धातु. णो हस्व श्च । ८ । २४१ । रूपाणा मादेशानाञ्च दिङ्. (२) न वा कम भावे व्वः क्यस्य निदर्शनम् । च लुक् । २४२ । च्यादीनां कर्मणि -~20:भावे च वर्तमानाना मन्ते द्विरुक्ता घकारागमो वा भवति । तत्सन्नि. योगे च क्यस्य लुक् । थुवन्त । (१) दहे रहिउलाऽऽलुखौ । ४। स्तूयमानः । हे। । २०८ । हे०। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy