SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । कअ, कत, कद, कय, किआ | (गम् = १) कृतः । एवम् कारिअ, करावि भईई, अइच्छइ, इत्यादि । अ - कारितः। (स्था%3 (२) क्वायाम् । ठाइ, थक्कर, चिट्ठइ, निरप्पइ, . कार्ड, (१) काऊणं, (२) कहुआ, इति । कहुय, करवि, करिउ, उं, करिय, | (स्ना = अभुत्त, (३) अ, करिवि, करेप्पि, करेविपणु, (मस्ज (४) करेवि, करेविणु- कृत्वा। __आउड्ड६, णिउड्डा, बुड्डा, मजा, खुप्पह। पध मन्येषा मपि रूपाणि स सुप्पाः मुह्यानि। । १०१। अथ कतिपय धातूना मादेशा (जल्प = जम्प । हेमस्तु कथ् =जम्प) व्याकरणान्तरेभ्यः प्रदश्यन्ते--- (दश् = डस् (५) • भुज् (३) (१) गमे रई-अइच्छाऽणुषज्जाऽ भञ्जद, जिमइ, जेमा, कम्मेह, बज्जसो-कुसाऽक्कुस-पच्चदुअण्हइ, लमाणइ, चमढइ, चडुइ, पच्छन्द-णिम्मह-णी-णीणणीइत्यादि। लुक-पद-रम्भ-परिअल्ल-योप्र-विश् रिम, ल-परिअल-णिरिणास-णिव हांरिअइ-प्रविशति इत्यादि । ऽवसंहाऽवहराः । ८।४। १६२ । (दृश (४)-निअ आङा अहिपच्चुअ। ८।४।१६२। दसइ, सा, दावइ, दफ्खइ, | समा अभिडः।८।४। १६४। इत्यादि । अभ्याङा म्मत्थः। ८।४।१६५ । (आस् = अच्छ, (५) अच्छा प्रत्याङा पलोहः । ८।४।१६६ । इत्यादि। (२) स्थष्ठा-थक्क-चिट्ट-निरप्पा: (१)८।१७। । १६ । उदष्ठ कुक्कुरो। १७। उठई, (२) ४ । २३ । ।। ८ । १७। उपकुक्कुइंः। (३) भुजा भुञ्ज-जिम जेम-कम्मा (३) स्नातेरभुसः।१४। पह-समाण-चमढ-चढाः ।। (४) मस्जे एउडु-णिउड्डु-बुडु४।११०।० (५) दंश-दहोः।२१८ । इति डः। (४) दृशेव-दस-दक्खवाः । शक्त-मुक्त-दष्ट-रुग्ण-मुंदुत्वे को ८।४। २२ । ण्यन्तस्य । हे वा। २।२। एसु संयुक्तस्य को (५) गमिष्ययमासां छः। ४ । वा भवति । दठ्ठ, डक, उह | इति हे। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy