________________
परिशिष्टम् ।
तृ० एएण, एदिणा= एतने प. अम्ह, अम्हं मह मज्झ, म. एयाए- एतया
| जमु, मज्झं, मम, मह, शर महं पं० एआओ= एतस्मात् | महु, (अप०) । मह्य = (भप०)मे एताहे, एत्तो एतेभ्यो वा। शोर०% मम अम्हं अम्हई अष० एअरस, एदस्य = एतस्य म्हाण = (शौर०) अम्हाणं, एदाह, एआण- एतेषाम् । | अम्हे, " (अप०) अम्हो , णे, को,
स अयम्मि, = एतस्मिन् ई. मज्झाण, मन्झाण, ममाण, णं स्मि, एअम्मि, एअस्सिं, एत्थ = | महाण, ण अस्माकम् एतस्मिन् एसु, एयेसु एतपु।
स. अहम्मि मह(=शौर० (अस्मद्=)
अप) मई, मए, - (शौर०) म.
ज्झाम्म, ममम्मि, महम्मि, ममाइ, प्र. अम्मि, अम्हि, अह, ही=
मि, मे मयि अम्हासु (अप०) शौर० अहयं. म्मि, हं, हउं,
अम्हेसु, (शौर०) मझेतु ममेसु (अप०) हगे, के% अहं, वयंवा%3D
महेसु अस्मासु (माग०)= अहम् अम्ह अम्हई अ. म्हे अम्हो, मे, मो, घअं, घयं = व.
(युष्मद्-) यम् शौर०
प्र० तं, तु, तुम-(शौर०) तुमयं, द्वि० अम्मि, अम्ह, अम्हि, अहं, णं, णे, मशैर० मई, अप०ममं
तुवं, तुह, तुहु मा (अपभ्रं०) त्व.
म् । उम्हे, तुज्झ, तुझे, तुब्भे मम्ह, मि, मिमं माम् अम्ह अम्हई, ई, अम्हे, (शौर)
तुम्ह = (माग०) तुम्हाइं= (अप०) अप) अम्हो, णे अस्मान् ।
तुम्हे-(शौर० अप०) तुम्हे, भे= . तृणे मह, (अप) मई, मए, म.
_ द्वि० तं, या= (अप०) तई = मए; ममं, ममाइ, मयाइ, मि, मे, अम्ह अम्हाहि अम्हेअम्हेहि = (शौ. (अप) तुए, तु = (शौर०) तुम र अप) अम्हेहि ६-४७ = अ
- मे, वं, ह, पई = (अप०) उ, टहे = स्माभिः
तुज्झ, तुज्झे, तुम्भे, तुम्हई, तुम्हे, 'पं० मइत्तो मत्य = (अप)मज्झतो. तुम्हाह, (अप०) तुम्हे, मेरो ममत्तो, महत्तोमज्झ, मत्ता( =शौ) युस्मान् । मह,-ममादो- (शौर)मत। तृ० तइ, तई, ए(शौर०) तुमइ,
अम्हत्तो अम्हह, अम्हहिंतो ए, तुमं, तुमाइ, तुमे, ते, दि, (अप०)
| दे, मई, भे, तइ, ए-त्वया
यूयम्।
Aho! Shrutgyanam