SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६२ प्राकृतप्रकाशे. स्मिन्, (जाला जाहे) जइआ। वि०वणं.इणमो इदं,इम,इमुदं (काले,जेसुम्येषु। जीए, जाहि= (शौर०) आयई = इमानि = अप०) यस्माम् । जासुम्यासु॥ इमण-इमम्, इमे, णे-इमान् (त्रिषुलिङ्गेषुकिम् शब्दरूपाणि) तृ० इमिणा इमेण, णेणं इमणं = | अनेन इमेहि, पहि, हिं% एभिः प्र० को-कः । के-के । फाइमाइ, इमाए, इमीप-अनया का। किं-किम्। . बाहिं, इमाहिं = आभिः द्वि० कं-कम् । के-कान् । पं० इदो, इमादो, इत्ता,= अस्माकाई-कानि। न् इमेहिंतो, इम एभ्यः सुन्तो । किणा, के-केन । कहि, ब० अस्स, अयहो, इमस्सस% कोहि केः । काइ, काए, कोइ अस्य । इमाण, सिंशौर०%एषाम् । कीए-कया काहिं = काभिः। इमाइ = अस्याः सिं= आसाम् पं० कला, (कुदो शौ०) कुत्तो, अस्सि, इमम्मि इमस्सिअ. दो-कस्मात् काओ, किणो, स्मिन् । एसु= एषु । दो= इतः । किहे, कीस (कहां) अप० काहि तो, संतोकेभ्यः। १० कसु, कासु, कास. कस्स = (अदम्-) कस्य। कास, केसि, काणं-केषा प्र० अह-अलौ पुं० अह = असो म् । कास, काए, काइ, कह, स्त्री अह = अदः नं० अमू असौ किस्सा, कास, कीअ, की पु० स्त्री अमुं-अदः मोइ = अमीकीइ, कीए, = कस्याः । काण - आमून् अमुणा अमुना इम्मि कालाम्। अमुष्मिन् अयम्मि= अमूसु-अ स० कस्मिन् ,कहिं कस्सि, कम्मि, मूषु अन्य रसुगकम् । कत्थ = कस्मिन् (कहा, कइया, काला-काले) केसु, सु = केषु । (एतत्-) काहे, काहिं, कीए = कस्याम् । प्र० इणम्, एस,एसो, एहो, एपः कासु, कोसुकासु । इणमो, एसा, एह, एही, - एषा | एआएताः, एतं । ( त्रिषु लिन इदम्) द्वि० एअ, एद. एस. एह, एतत प्र० अयं = (अप०) इमो, इमे-अ-ए-एते यम् इमा, अं, इमिआ - इयम् एआईएतानि इमा- इमाः । एडएतान् Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy