SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । द्वि०, माअं (मादरं शौर) इकारान्त नपुंसक लिङ्गो मातरम् । ए० माए = मातृः । ३० (दहि-दधि) शब्दः । तृ माआइ, अ, आ, ए = मात्रा प्र. दहि,दहि-दधि । ए. ए० माएहि, हिमातृभिः । २० दहीणि, ई, = दधीनि य० । पं० मा आदो, ए, अ, आ= द्वि० एवं द्वितीया सं० हे दहि = मातुः। ए० मा आहिं तो, सुतो= हे दधि शे० प्रथमावत् शे० पु. मातृभ्यः । व० लिङ्गेकारान्त शब्दवत् ॥ ष० माआइ, ए,अ, आ-मातुः । उकारान्त नपुंसक लिङ्गो ए० माआणं, ण=मातृणाम स. मांआइ, ए, अ, आस्मात (महु-मधु) शब्दः। रि। ए० मा असु, सुं= मातृषु । प्र० महु, महु = । ए० महूणि, . सं० हमाअ = हे मातः । हेमच महूइं, ई-मधूनि । न० एवं मातृशब्दस्य मा अरा, माई इति | द्वितीया सं० महु हे मधु. धो रूपद्वयमाबन्त मीवन्तञ्च पपाठ। शेष मुकारान्त पुंल्लिङ्गवज्ज्ञेयम् ॥ ओकारान्त स्त्रीलिङ्गगोशब्दस्य नकारान्त पुंल्लिङ्ग आत्मन शब्दः। गावी, गाई, गोणी इति रूपाणि भवन्ति अतः ईकारान्त णवत् प्र० अत्ताणो, अप्पा, णो,अत्तारूपाणिभवन्ति । गोपोतलिका रूपन्त्वाबन्त शब्दधज्ज्ञयम् ॥ अपाणा, णो, आप्पा-आत्मानः अकारान्त नपुसंक लिङ्गो । अप्पा , (वण-बन) शब्दः अप्पाणो। प्र० घणं = धनम् ए० घणणि अप्पाण। षणाई, घणाघनानि । घ० वि० अप्पाणं अप्पं, अप्प-आ. एवं द्वितीया। सं० हेवणं = हेवन स्मानं शेष पुल्लिङ्गाकारान्तशब्दवत् ॥ एव धण कुल प्रभृतयः अप्पणो अप्पाणो। STIERI अप्पाणु. अप्पु। आत्मनः Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy