SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५८ प्राकृतप्रकाशे ईकारान्तः स्त्रीलिङ्गो ( णाई%3 ५० धेहि, हिं धेनुभिः । ५० नदी) शब्दः पं० घेणयो,इए,अ,आ धेन्धाः । ए० धेहितो,सुतोधेनुभ्यः। १० प्र० गाई, आ नई, आनदी। साधणए, इ, आधेन्वाः । ए० ए० णाईओ, मा मईओ, ओ3 घेणूणं, ण=धेनूनाम् । १० नद्यः । १० स० घेणूए, इ, अ, आधेन्याम् वि० णाई नई = नदीम् । ए० १० धेनूसु, सुं धेनुषु णाई, आ, आ नइ, आ, आ= नदीः। ध० सं० हेधेणु, णू हे धेनु-शे० प्र. तृणईए, इ, अ, आ नईए, इ, थमावत् एवं तनु रज्जु प्रियङ्गु अ, आनधा। ए. ईहि-हि प्रभृतयः नईहि, हिं नदीभिः । १० ऊकारान्तः स्त्रीलिङ्गो पं० णाईए, अ, ई, भा नईए, अ, (वह-वधू) शब्दः इ. आ= नद्याः । ए० गाई, णाई ड० घर पधूः । ए० घहू, बहू हितो, सुतो नई, नईहितो, सुं. हिता, सुता नई, नहाहता, सु ओ, उवधः। घ० तो-नदीभ्यः । व० | द्वि० षहूं वधूम् । ए० घडव. षणाईए, ई, अ, आ नईए, ई, ओ, उबधूः। घ. अ, आनधाः। ए० णाईण, ण | तृ० बहूए, इ, अ, आवध्या नईण, ण नदीनाम् । व. घडूहि, हिंघधूभिः । ३० सं०णईए, इ, अ, आ नईए, इ, । पं० घहूदो,बहूए,अ,आइ-पध्वाः अ, आ =नद्याम् । ए० सई । ५० वरहितो, सुंतोघधूम्यः । १० सु, सुनदीषु । २० ष. यहए, इ, अ, आवध्वाः । सं० हे णाइ-शेषं, प्रथमावत् । ए० वरण, णं-घधूनाम । व० एवं गौरी छाही हलही प्रभृतयः। स बहूए, इ, अ, आ-वध्वाम् । उकारान्तः स्त्रीलिङ्गो बहूसु, सुंघधूषु | सं हे बहू-हेवधु शे० प्रथमाधत् (धेनु) शब्दः प्र० घेणू = धेनुः । ए० धेणू घेणू. एवं धामोरुप्रभृतयः ओ, घेणूउ% धेनवः ।३० ऋकारान्तः स्त्रीलिङ्गो द्वि० धेणुधेनुम् । ए० घेणू (माअ-मातृ) शब्दः । धणूओ, उ, धेनुः। व० प्र० माआ = माता । ए० मा. तृ० घेणूए, इ, अ, आ% धेन्वा। आः-मातरः । ध. Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy