SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे । उकारान्तः पुंल्लिगे वाउ- ए० पिअरेहि,हिपितृभिः । ३० पं० पियरादो, दु, हिं (पिदुणो वायु, शब्दः शौर०)=पितुः। ए० पिअरहितो, प्र० घाऊ = वायुः । ए० पाउणो, सुतो पिदुहितो, सुंतो, = पितृधाउओ, घाउओघायवः । व० भ्यः । १० वि० वाउंपायुम् । ए० घा-बपिअरस्स = (पिदुणोशोर। उणो-वायून् । व० घाउहू, पितुः ए. पिअराणं, ण पिदुणं = इं ( अपभ्रंशे) पितृणाम् । घ० ४० पाउणाघायुना । ए० सपिअरे = पियरम्मि,पिदुम्मि पाऊहि,वाऊहि = वायुभिः।व० शौर० पिअरेसु सु-पितृषु पं० वाउदो,दु,हि % वायोः। ए० (पिदसु, सु शौर-) पितरि । ए० घाउहितो, सुतोवायुभ्यः । | सं० हे पिअ, पिअर = हपितः हे १० धाउस्स, बाउणोधायोः । पिअरा-हेपितरः एवं जामातृए० वाउणं, ण = वायूनाम् । २० भ्रातृ प्राभृतयः। स० वाउम्मि चायौ । ए० ऋकारान्तः पुंल्लिङ्गो (भत्तारबाऊसु, मुंवायुषु । २० सं० वाउ% हे वायो। ए० पाउ. भर्त) शब्दः ओ-हे वायवः। एवं-कारु गुरु | प्र० भत्तारोभर्ता । ए० भ. प्रभृतयः हेमचन्द्र मतानुसारेण सारा, भत्तुणो= भारः । ब० सर्वे ईकारान्ता ऊकारान्ताश्च द्वि० भत्तार = भर्तारम् । ए० प्राकृते स्वाः प्रयुज्यन्ते अतः । | भत्तारे, भनुणो= भर्तृन् । १० । अग्निवायुवत्तेषां रूपाणि भवन्ति । तृ० भत्तारेण,भसुणा= भाए. ऋकारान्तः पुल्लिङ्गः (पि. भत्तारोहिं भन्नुहि = भर्तृभिः। घ० अर=षित) पं० भत्तारादु,हि, भतुणो भत्ताप्र० पिआ, (पिदा-शौर-) पि. रादोभर्तुः । ए० भतारहितो, अरो पिता । ए० पिरो, पि. सुंतो भसुहितो, सुतो= भर्तृअरा पितरः । ध म्यः । ३० द्वि० पिअरं= (पिदरंशौर-) १० भत्तारस्स,भसुणो = भर्तुः। पितरम् । ए० पिदुणो, पिअरे ए० भताराणं, भत्तुणं भर्तृणा. पितृन् । ३० तृ० पिदुणा, पिअरेण पित्रा। स० भत्तारम्मि, भन्तुम्मि, भत्ता म् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy