SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । अकारान्तः पुलिङ्गो (वच्छ =वत्स, वृक्ष शब्द : प्र० वच्छो वत्सः । वृक्षो घा एवं सर्वत्र ए० वच्छा, । वच्छे= वत्साः । व० (१) । द्वि० वच्छं = वत्सम् । ए०६च्छा, घच्छे = वत्सान् । व० तृ० वच्छण ( २ ) = वत्सेन । ए० वच्छा, वच्छेहिहिं, बच्छंहि= वत्सः । ६० पं० वच्छादु, वच्छाहि षच्छाओत्सात् । ए० वच्छन्तो, धच्छाउ वच्छाहितो - इत्यादि क्वचित् वच्छार्हितो=वच्छ सुंतो, वच्छेहितो, सुंतो, वत्सेभ्यः । ६० ५० वच्छस्सवत्सस्य । ए० वच्छाण, वच्छाण = वत्सानाम् । ब० सं० वच्छे, षच्छेम्मित् प० वच्छेदि, हूं (३) वत्सेषु सं-वच्छ, च्छो = हे वत्स | शेषं प्रथमावत् गोशब्दः पुंसि गावो, गावे-इत्याद्यदन्तवत् बच्छा । एव मे. (१) प्राकृत भाषासु द्विवचनं चतुर्थी विभक्तिश्च भवति । "सर्व त्र षष्ठीव चतुर्थ्याः" इति क्रमदी वरः । यथा विप्पस्स देहि । (२) कल्पलतिकाकारमते घच्छे णं, वच्छाणं दामोरूपम् । (३) अपभ्रंशे सप्तम्या बहुवचने सुपि हुम्वाक्कचिद्भवति । १५५ कारौकारान्तादयः एवं देव कसण इत्यादयः अकारान्ताः शब्दाः बोध्याः ॥ इकारान्तः पुल्लिङ्ग: ( अग्गि= अग्नि शब्दः) प्र० अग्गी=अग्निः । ए० (१) अग्गीओ = अग्नयः । व० अग्गिणो (२) ए० द्वि० अग्गि=अग्निम् | प० अग्गी (३) अग्गिणो=अग्नीन् । व० तृ० अग्गणा=अग्निना । अग्गीहि, अग्गीहिं=अग्निभिः । व० पं० अग्गदुद्दि अग्गीदो=अग्नेः । ए० अग्गीसुंतो अग्गीर्हितो=अनिभ्यः । च० ० अग्गिस्स, अग्गिणो=अग्नेः । प० अग्गिण, (अग्गीणं) कचित् अग्गिणं=अग्नीनाम् । व० स० अग्गिम्मि=अनौ । अग्गीसु, सु = अग्निषु । प० संअग्गि = हे अग्ने ? । ए० एवं गिरि- अद्यादयः प० (१) अग्निशब्दस्य प्राकृते अग्गी, अग्गिणी इति द्वे रूपे भवतः इति केचित् । (२) क्रमदीश्वरः "जस ओरो रिणश्चात्" इति सूत्रेण अग्गओ, अग्गरो, साहओ, साहरो इत्येतानि साधितवान् । (३) अग्गिओ, अग्गि, गुरुओ, गुरु, इति केषाञ्चिन्मते शलि रूपं स्यात् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy