SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२२ प्राकृतप्रकाशे कलहो बन्धश्च २-४३ श्-स् ५-४ टा=ण ५-१२ ए शे०५०) अलं कलहलेशेन । अलं कलहबन्धेन ॥ ११ ॥ अइ बलेसंभाषणं ॥ १२ ॥ अइ, वले इयतौ शब्दौ निपातसज्ञको भरतः । अइ मुलं पसूमइ (अइ १० मूलं संकृतसमः शे० ३-३ रलोपः २-४३ श, षस ३-२ यलोपः ८-४६ उदीर्घः ७-३१ ति=इ) वले किं कलेमि । (वलेस्प० किं संस्कृतसमः ६) २-२ यलोपः ७-२ सिप-सि ७-३४ एवंकले श० स्प०) अबले अपि मुलं पशुपति । वले किं कलयसि अबले ॥ १२ ॥ णवि वैपरीत्ये ॥ १३ ॥ णषि इत्ययं शब्दो वैपरीसे निपातसंज्ञो भवति । वि तह पहसइ बाला । (नह १-१० मू० स०३-३ रलोप:७-१ति-इ वाला इति संस्कृतममः) विपरीत तथा प्रहसति वाला ॥ १३ ।। म कुत्सायाम् ॥ १४ ॥ म् इत्ययं शब्दः कुत्मायां -निपातसंज्ञो भवति । स सिविणो । (मिविणो १-३ सू० प०) धिक् सप्तः ।। १४ ।। रे अरे हिरे संभाषणरतिकलहाक्षेपेषु ॥ १५ ॥ रे, अरे, हिरे इत्येते शब्दाः सम्भाषण, रति, कलहा, क्षेपेषु निपातसंज्ञा भवन्ति यथासंख्या । रे मा कहि । णाओसि अरे। दिट्ठोसि हिरे (रेस्प० संस्कृतसमो मा शब्द, १२-१५कृञ्-कर ७-३४ एवं १२-२७ ३ पदं, संस्कृतवत् लोटः से हिः । (२-४२ =ण २-२ ७-६ स्प० सि, | अरे १०) (१-१८ ऋ-३३-१० - ३-५० ठांद्र० ३-५१ ठ-ट ५-१ ओ)। रे मा कुरुप्प । नागोसि अरे । दृष्टोऽसि हिरे ॥१५॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy