________________
भवमः परिच्छेदः।
आनन्तर्ये वरि ॥ ८॥ गरि इसयं शब्द आनन्तर्ये निपातसंज्ञो भवति । णवरि (स्पष्ट) ।। ८॥ .
किणो प्रश्न(१)॥१॥ किणो इसयं शनः प्रश्ने निपातसंज्ञो भवति । किणो धु. बसि (८-५७ य-व्च ७-२ थाम-सि) किणो हससि । (किणो सप० ७-२ सिप-सि) किन्नु धूयसे । किन्तु हससि ॥ ९ ॥
अब्बो(२) दुःखसूचनासंभावनेषु ॥ १० ॥
अब्बो इत्ययं शब्दो दुःख सूचनासम्भावनेवु निपातसंज्ञो भव ति । दुःखे, अब्बो कज्जलरसरंजिएहिं अच्छीहि(३) (अब्बो १० कजलरसेति संस्कृतसमः शब्दः-रजितेयस्य २-२तलोपः५-१२ अ-ए ५-५ भिम् हि । अन्त्ये २-३० क्ष-छ ३-५० क्ष द्व० ३-५१ च-छ् ४-२० स्त्रीत्वेई ५-५ भिम् हिं) । सूचनायाम्, अन्वो अबरं विअ । (२-२५ प ५-३ अमो. Sकारलोपः। ४-१२ मवि० ०९-३ मू० स्प०) सम्भावने, अब्बो णमित्र अत्तुं । (३-१ दलोपः ३-५० तद्वि० ४-१२ मवि०) अहो कज्जलरसरभिताभ्यामक्षिभ्याम् । अहो अपरमिव । अहो एनमिवात्तुम् ॥ १० ॥
___ अलाहि निवारणे ॥ ११ ॥ अलाहि इसयं शब्दो निवारणे निपातसंज्ञो भवति । अ. लाहि कलहलेसेण । अलाहि कलहबन्धेण । (सस्कृतसमौ
(१) किणो कीस किमु परिप्रश्ने । का० पा० (२) अद्यो अब्बो, वो। अथो दुःखसूचना भाषणेषु । का पा० (३) प्राकृते द्विवचनाभावात् वहुवचनम् ।।
Aho! Shrutgyanam