SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नयमः परिच्छेदः। Taapsong अथ नवमः परिच्छेदः । निपताः ॥ १ ॥ अधिकारोऽयम् । वक्ष्यमाणा निपातसंज्ञका वेदितव्याः । संस्कृतानुसारेण निपातकार्य वक्तव्यम् ॥ १ ॥ हुं दानपृच्छानिर्धारणेषु ॥ २ ॥ हुँ इत्ययं शब्दो दानपृच्छानिर्धारणेष्व निपासंज्ञो भ. वति। दाने यथा, हुं गेण्ड अप्पणो जीअं । (नेह ८-१५० स० अपणो ५-५५ मू० स्प० जीअं २-२ । ४-५ मू० म० शे० सुगा) पृच्छायाम हुँ, कहि साहुसु सबमात्र । (कहि इति १२--३ शौरसेन्यायच ७-१८ विध्यादायकत्वे सिप-सुकृते(१)७-३४ लादेशे सति एत्वं । मध्यमे २-२७५- २-४३ ष-स् । अन्त्ये ३-२ दलोपः ३-५० भद्रि० ३-५१ भूप्राय इति २-२ बलोपोन ५-३ अमोऽकारलोपः ४-१२ मवि०) निर्धारणे, हुं हुवस्तु तुण्डिको (८-१ भू-हुब ७-१८ सिप्सु । अन्त्यः ३-५८ सू० द्रष्टव्यः) हुं गृहाणातगनो जीवम् । हूं कथय साधुषु सद्भावम् । हुं भव तूष्णीकः ॥ २ ॥ विअ अ अवधारणे(२) ॥ ३ ॥ विअ, वेभ इत्येताववधारणे निपातसंज्ञौ भवतः । एवं विभ। एवं वेअ । (एवं संस्कृतसमः शे० स्प०) एत्रमेव ॥ ३ ॥ (१) “सोहिर्वा" ८।३। १७४ हेम० सू० सोहिः। (२) विअ चेअ चिाहं चित्र, तुमंचि। अहमेव-त्वमेव । का०पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy