SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११८ प्राकृतप्रकाशे नमे य॑न्तस्यैते प्रयोगाः॥ पटवइ । पेण्डवइ । पहावइ । प्रस्थापयतीत्यर्थः । अर्पयते:-अल्लिवइ । चस्चुप्पड । पणामइ । अप्पेइ ॥ कमेः प्रयोगौ ॥ णिहुवइ-कामेइ । इति ॥ ___ प्रकाशयतेः-णुबइ । पयालेइ ॥ विच्छोलइ । कम्पेइ । कम्प. यतीत्यर्थः ॥ आरुहे पर्यत्तस्य-वलइ । आरोवेइ ॥रले पर्यन्तस्यरावेइ । रओइ ॥ घटयते:-परिवाडेइ । घडे ॥ रचयतेः-उग्गहइ । अवहइ । विडविडुइ । रयइ ॥ सम्पूर्वस्य तस्य-उवहत्थइ । सारवड । समारइ । केलायइ । समारयइ ।। अफुण्णादयः शब्दा स्क्तेन सह निपात्यन्ते तद्यथा___ अफुण्णो । आक्रान्तः ॥ उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् ॥ वोलीणो। अतिक्रान्तः॥ लग्गो। रुग्णाः ॥ विढत्त । वेढतं । अर्जि. तम् ॥ निमि। स्थापितम् ॥ चक्खि । आस्वादितम् ॥ हीसमणं । हषितम् । इत्यादि ॥ धातवो ऽर्थान्तरेऽपि ॥ २५९ ॥ उक्तादर्था दर्थान्तरेऽपि धातयो वर्तन्ते ॥ वलिंः प्राणने पठितः, खादनेऽपि वर्तते । बलइ । खादति, प्राणनं करोति वा ॥ एवम् फलिः संख्याने, सज्ञानेऽपि । कलइ। जानाति, संख्यानं करोति वा ॥ रिगि गतौ, प्रवेशेऽपि । रिगइ । (रिग्गइ, रिंगइ) प्रविशति, गच्छति वा । काङ्गते म्फ आदेशः प्राकृते । वम्फइ । अस्यार्थः । इच्छति, (पृच्छति) खादति वा । फकते स्थक आदेशः । थका। नीचा गात करोति, विस्चयति वा ॥ विलप्युपालम्यो झड आदशः । झाइ । विल पति, उपालभते, भाषते वा ॥ एवं पडिवालइ । प्रतीक्षते,रक्षति वा ॥ केचित् कैश्चिदुएसगै नित्यम् । हरइ । युध्यते ।। सहरइ । संवृणोति ॥ अणुइरइ । सदृशीभवति ॥नीहरइ । पुरायोत्सर्गकरोति ॥ विहरइ । क्रोडति ॥ आहारइ । खादात ।। पडिहरइ । पुनः पूरयति ॥ परिहरइ । त्यजाते ॥ उवहरइ । पूजयति ॥ वाहरइ । आव्हयति ॥ पवसइ । दशान्तरं गच्छति ॥ उच्चुपइ । चटति ॥ उल्लुहइ । निःसरति ॥ इति(२) ॥ प्रयोऽत्र हेमानुसार्यादेशाना मुल्लेखः ॥ (१) अत्र सूत्र संख्या हेमचन्द्राभिधस्य शब्दानुशासनस्य परिशिष्टरूपस्याऽष्टमाध्यायस्थ चतुर्थ पदान्तर्गताऽवगन्तव्या ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy