SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे म्ले -पवायौ ॥ १८ ॥ वाइ । पवायइ । मिलाइ । म्लायत इत्यर्थ ॥ निर्मो निम्माण-निम्मावौ ॥ १९ ॥ निम्माणइ । निम्मवइ । क्षणिज्झरोवा ॥२०॥ णिज्झरइ । पक्षे झिज्जद । छदेणेणु-नृम-सन्नुम-ढकौम्बाल-पव्यालाः ॥ २१ ॥ णुमइ । नूमइ । णत्वे णूमइ । ढकइ । ओम्बालइ । पव्वालइ । छाय॥ निविपत्यो र्णिहोडः ॥ २२॥ निवृषः पतेश्च ण्यन्तस्य । णिहोडइ । पक्षे । निवारेइ । पाडेइ ॥ धवले र्दुमः ॥ २४॥ ण्यन्तस्य । दुमा । धवलइ । दीर्घत्वमपि(१) । दूमिअं । धर्व लितमित्यर्थः॥ तुलेरोहामः॥ २५ ॥ ण्यन्तस्य । ओहामइ । तुलइ ॥ मिश्रींसाल-मेलवौ ॥२८॥ ण्यन्तस्य । वासालइ । मेलवह । मिस्सह ॥ भ्रमेस्तालिअण्ठ-तमाडौ॥३०॥ ण्यन्तस्य ॥ तालिअण्टइ । तमाडइ । भामेइ । भमाडेइ । भ. मावे॥ दृशेव-दस-दखवाः ॥ ३२ ॥ ण्यन्तस्य । दावइ । दंसह । दक्खवह । दरिसह ॥ स्पृहः सिहः ॥ ३४॥ ण्यन्तस्य । सिहए। यापे जवः॥४०॥ जवइ । जावेद ॥ प्लावे रोम्बालावालौ॥४१॥ ण्यन्तस्य ओम्बालइ । पव्वालइ । पाघेइ । विकोशेः पक्खोडः ॥ ४२ ॥ (१) 'स्वरणां स्वराः' इति वाहुलका इति भावः ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy