SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः ॥ ८३ अथ सप्तमः परिच्छेदः । ततिपोरिदेतो ॥ १ ॥ त तिपू इत्येतयोरेकस्य स्थाने इतू एत् इत्येतावादेशौ भचतः । पढइ (२-२४ ठूढ शे० स्प०) पढए सहइ सहए । ( यथाक्रमं तपः तस्य ए) पठति । पठतः । सहति । सहते || १ || थास्सिपोः सि से ॥ २ थाम सिपू इत्येतयोरेकैकस्य स्थाने सि से इयेतावादेशौ भवतः । पढसि । पढने । सहसि सहसे । (पूर्ववत् ढ अन्यत्सु गमम् || २ || इमिपोमिः ॥ ३ ॥ इट् मि इत्येतयोः स्थाने मिर्भवति । पढामि । इसामि (१) । - ३० आत्वम्) || ३ | सहामि न्तिहेत्थामोमुमा बहुषु ॥ ४ ॥ बहुषु वर्तमानेनि तिङांस्थाने न्ति, ह, इत्था, मा, मु, म (१) अदन्ताद्धातोम्मौपरे अत आत्वं वा भवति ५ । ५ ॥ प्राकृतव्याकरणम् तथाच तत्रैव अकारान्ताद्धतोममुमेषु परेषु अत इत्व आत्तञ्च भवति, कचिदेत्वमपि । ५-६ || हसिमो, हसामो, हसेमो, हसिम, हसेमु इत्यादि । इति अत्वं, इत्वं आत्वं एत्वं च प्रतिपादित मकारान्तधातोः । " * प्रथम पुरुषस्यन्ति, मध्यमस्य ह, इत्था । उत्तमस्य मो, मु, म, इति विवेकः । तथाच हेम: बहुष्वाद्यस्यन्ति, न्ते, हरे ८ । ३ । १४२ | मध्यमस्येत्था, हचौ । ८ । ३ । १४३ | तृतीयस्य मो, मु, माः । ८ । ३ । १४४ । इति । Aho ! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy