SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८२ प्राकृतप्रकाशे चतुर्थीविभक्तेः स्थाने षष्ठीविभक्तिर्भवति(१) । बह्मणस्स देहि (३-३ रलोपः ५-१० डम्=स्स देहीति संस्कृतसमः) बह्मणाणं देहि । ब्राह्मणाय देहि । ब्राह्मणेभ्यो देहि (५-११ आमिदीर्घः ५-४० आम=णशे०प०) ॥ ६४ ॥ इति प्राकृतप्रकाशे सर्वनामपरिच्छेदः षष्ठः॥ (१) तादर्थ्यङेर्वा ८।३।१३२ तादर्थ्यविहितस्य अॅश्चतुर्थ्य कवचनस्य स्थाने षष्ठी वा भवति ॥ देवस्स देवाय । देवार्थ मित्यर्थः । रिति किम् देवाण ॥ .. वधाडाइश्चवा ८ । ३। १३३ वधशब्दात्परस्य तादर्थ्यर्डिद् आइः षष्ठी च वा भवति । वहाइ,वहस्स, वहाय । वधार्थमित्यर्थः ।। क्वचिद् द्वितीयादेः ८।३। १३४ । द्वितीयादीनां बिभक्तीनास्थाने षष्ठी भवति क्वचिद् । सीमाधरस्स वन्दे । तिस्सा मुहस्स भरिमो। अत्र द्वितीयायाःषठी । घणस्स लद्धो धनेनलब्ध इत्यर्थः । चिरस्स मुक्का चिरेण मुक्तेत्यर्थः । अत्र तृतीयायाः ॥ ___चोरस्स वीह । चोराद्विभतीत्यर्थः अत्र पञ्चम्याः ॥ पिट्ठीए केस-भारो अत्र सप्तम्याः॥ . पञ्चम्यास्तृतीया च ८।३।१३६ । पञ्चम्याः स्थाने क्वचित । तृतीया सप्तम्यो भवतः । चोरेण वीहइ । चोराद्विभेतीत्यर्थः । अन्तेउरे रमिउ मागओ राया। अन्त पुराद् रन्वा गतइत्यर्थः॥ द्वितीयातृतीययोः सप्तमी ८ । ३ । १३५ । द्वितीया तृतीययोः स्थाने क्वचि त्सप्तमी भवति ॥ नयरे न जामि । अत्र द्वितयिायाः ॥ तिसु तेसु अलं किआ पुहवी । अत्रतृतीयायाः ॥ सप्तम्या द्वितीया ८।३ १३७ । सप्तम्याःस्थाने क्वचिद् द्वितीयाभवति विज्जोयं भरइ रत्तिं ॥ आर्षे तृतीयाऽपि दृश्यते । तेणं कालेणं तेणं समयेण ।तस्मि. न् काले तस्मिन्समय इत्यर्थः॥ प्रथमायाअपि द्वितीया दृश्यते । चउवीसं पि जिणवरा । चतु विशतिरपि जिनवराइत्यर्थः ॥ इति हेमः । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy