SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ૨પ૭ વારે, કવચ-ખેટક, ખ, વગેરે દરેક પ્રકારના શસ્ત્રોનું ધારણ ७२ श्रेष्ट छ. (१४३-१४४) अथ हाटक (दुकानमुहूत) सज्जनवल्लभे. पुष्यस्वातिमगाश्विनिश्रुतिकरादित्यानुराधा भिध मूलं वारुणवासवं च पितृभं पूर्वोत्रयं पौष्णभम् त्वाष्टं रौहिणिकात्सरात्रययुतं वाणिज्यकार्य शुभे ह्येतदृक्षमतलाभसुखदं हाटप्रवेशे शुभम्. १४५ पुष्य-पाती-भृगशाष-मचिनी--अप-६२त-पुनर्वसु-मनुराधा-भूण-शततार-घनिष्टा-भधा- पूर्वा-रेवती-यि-दिए। ત્રણ ઉત્તરા એ નક્ષત્રો વાણિજ્ય કાર્યમાં નવી દુકાન કાઢવી હોય त्यारे अनत नाम सुम आपना। छ. (१४५) । ग्रंथांतरे-हाटचक्रं प्रवक्ष्यामि भाषितं विश्वकर्मणा विना चकं फलं वक्तुं न शक्यो जगतीतले १४६ आसमे च द्वयं चैव मुखे चैव द्वय तथा अग्निकाणे च चत्वारि नैर्ऋत्यां च तथैव च __ १४७ प्रतिमुखें ये दद्यात् पाको प्रत्यास्पियेत् ईशान्यां चैव चत्वारि मध्ये चत्वारि कल्पयेत् आसने सर्वसौख्येच मुखे च विक्रय तथा अनिकाणेऽर्थनाशं च नैर्मत्या व शुभप्रदम् प्रतिमुखे महाश्रेष्ठ वायौ चेद्विगसंभवः १४९ १७ Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy