SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 현 ย ત્રે ઉ તે વા પર ॐ जो रु ૧ ને અ Aho! Shrutgyanam 2 દ તે નિ તે : आग्या पर सामान्य शा थाय छे } विवाहे चोपनयने साधितेष्टकालविहितनवांशे किं कर्तव्यम् । विवाहे पाणिग्रहणं कर्तव्यं वा मधुपर्क वा चरुभक्षणं कर्तव्यमुत कन्या दानम् ॥ उपनयने च गायत्र्यु पदेशः कर्तव्याऽथवा पवीत धारणं वा गुरुसमीपगमनं कर्तव्यमिति शंका निरासार्थ कश्यपःअन्योन्यवीक्षणं सम्यग् सुलग्ने कारयेत्सदा । नारदोऽपि - एवं सुलग्ने दंपत्योः कारयेत्सम्यगीक्षणञ् ॥ एतेन परस्परावलोकनं सुलग्ने कार्यमितरत्तु समयांतरेऽपि विधेयमित्युकं भवति. तुल्यन्याय्यत्वादुपनयनादावपि साधितेष्टकाले संस्काराचा र्थयो रप्यन्येान्यवीक्षणं कारणीयम् ॥ शास्त्रोक्तमार्गेण सुलग्नकार्लस्फुटं समानीय जलादियंत्रः संलभ्य तं मंगलसूक्ष्मकालं संवीक्षयेत्तत्र मिथेोर्ध्वदृष्ट्येति सामान्यतो वसिष्टेनाभिहितत्वात् । इति मु. चिं. वि. प्र. " चेल्लनाक सायनादेकराशौ ०" इत्यस्य पीयूष
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy