SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ विवाहप्रकरणम् । १४७ नवभिश्च समन्वितम् । सप्तभिस्तु हरेद्भागं शेषांके फलमादिशेत् || त्रिशेषे तु जलं विद्यापंचशेषे प्रभंजनः । सप्तशेषे वज्रपातो ज्ञेयं वज्ञस्य लक्षणमिति ॥ ७८॥ अथार्कसंक्रमणदोषं मंजुभाषिण्याह विषुवायनेषु परपूर्वमध्यमान्दिव सांस्त्यजेदितरसंक्रमेषु हि ॥ घटिकास्तु षोडश शुभक्रियाविधौ परतोऽपि पूर्वमपि संत्यजेदुधः ७९ विषुवायनेष्विति ॥ विषुवं तुलामेषसंक्रांती चतसृषु संक्रांतिषु परपूर्वमध्यमान् गतागामिवर्तमानान् दिवसान् बुधः शुभक्रियाविधौ विवाहादौ त्यजेत् । इतरसंक्रांतिषु संक्रमणकालात् परतोऽग्रे पूर्वं प्रागपि षोडश घटिका मिलित्वा द्वात्रिंशदटिकास्त्यजेत् । गुरुः । अयने विषुवे पूर्व परं मध्यं दिनं त्यजेत् । अन्यसंक्रमणे पूर्वाः पराः षोडश नाडिका इति ॥ ७९ ॥ अथ प्रसंगात्सकल ग्रहाणां संक्रांतिघटीरनुष्टुभाह देवकर्तवोऽष्टाष्टौ नाड्योंऽकाः खनृपाः क्रमात् ॥ वर्ज्याः संक्रमणेऽर्कादेः प्रायोऽर्कस्यातिनिंदिताः ॥ ८० ॥ देवेति ॥ यथाक्रमेण सूर्यादेः संक्रमणे एता घटिका वर्ज्याः । यथा रवेः प्राकूपश्चात्रयस्त्रिंशद्धटिकास्त्याज्याः चंद्रस्य द्वे भौमस्य नव बुधस्य षट् गुरोरष्टाष्टौ अष्टाशीतिः शुक्रयांका नव शनेः खनृपाः षष्ठयधिकं शतमिति ॥ ८० ॥ अथ पंग्बंधबधिराख्यान् लग्नदोषानुपजातिकयाह घ तुला बधिरौ मृगावौ रात्रौ च सिंहाजवृषा दिवांधाः ॥ कन्यानृयुक्कर्कटका निशांधा दिने घटोंऽत्यो निशि पंगुसंज्ञः ॥ ८१ ॥ इति ॥ घस्त्रे दिवसे तुलावृश्चिको बधिरसंज्ञकौ रात्रौ मकरधनुषौ बधिरसंज्ञों शेषं स्पष्टम् । वसिष्ठः । तुला च वृश्चिकश्चैव दिवसे बधिरौ तथा । धनुश्च मकरश्चैव बधिरौ निशि कीर्तितौ ॥ मेषो वृषो मृगेंद्रश्व दिवसांधाः प्रकीर्तिताः । नृयुक्कर्कटकन्याश्च रात्रावंधाः प्रकीर्तिताः ॥ कुंभमीनौ च पंगू हौ दिवा रात्रौ यथाक्रममिति । अनेन तस्मि - न्कालेंऽधादिलग्नानि वर्ज्यानीत्यर्थः ॥ ८१ ॥ अथ केचिन्मतमाह afar धन्वितुलालयोऽपराह्ने मिथुनं कर्कटकोंगना निशांधाः ॥ दिवसांधा हरिगोक्रियास्तु कुब्जा मृगकुंभांतिमभानि संध्ययोर्हि८२ बधिरा धन्वीति ॥ स्पष्टार्थम् ॥ ८२ ॥ अथैषां प्रयोजनं सापवादं प्रहर्षिण्याह Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy