SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ३४ मानसोल्लासः । ततोऽग्रे जीवहीनं तु नखाग्रं परिकल्पयेत् । सजीवो लोहितः किञ्चिनिर्जीवो मधुरच्छविः ।। ३७० ॥ यवत्रितयमानेन नखाग्रं परिकल्पयेत् । प्रदेशलक्षणं प्रोक्तं स्थानानां लक्ष्यते तथा ।। ३७१ ॥ पञ्चानाञ्च चतुर्णाश्च तथाष्टानां यथाक्रमम् । ऋजु स्यात्सम्मुखं स्थानमन्यदर्द्धर्जुसंज्ञितम् ॥ ३७२ ।। तृतीयं स्थानकं साचि तुर्य द्यर्धाक्षिसंज्ञितम् । पञ्चमं भित्तिकं प्राहुर्मज्जा (स्तज्ञाः) पार्श्वगतं च तत् ॥ ३७३ ॥ पञ्चस्थानानि मुख्यानि कथितानीह संज्ञया । ऋज्वादिपदपूर्व स्यात्परावृत्तं चतुर्विधम् ॥ ३७४ ॥ स्थानकानि नवैर्वै स्युचित्रलेखाविधिं प्रति । नवस्थानकमध्ये स्युष्टौ ( ष्टाव ) न्तरसंज्ञया ॥ ३७५ ॥ तेषां तु लक्षणं वक्ष्ये ब्रह्मसूत्र विभेदतः । पुरतः पूर्वभागः स्यात्परभागस्तु पृष्ठतः || ३७६ || प्रमाणो वृद्धिभागो हीनश्चेत् क्षयभागकः । चतुष्टयं प्रकाराणां व्यवहाराय दर्शितम् || ३७७ ॥ भूलोकमल्लदेवेन बोधार्थ शिल्पकारिणाम् । ब्रह्मसूत्राद्बहिः सूत्रे षड़ (ट्पड ) ङुलमध्यमे || ३७८ ॥ यत्र स्याँमामृजु (तदृजु) स्थानं रूपं स्यान् मुखयोगितम् (सांमुख्य योगि तत्) । सम्मुखं स्यादृजुस्थानं परभागोऽत्र नेष्यते ।। ३७९ ।। पूर्व भागगतं गात्रं सम्पूर्ण दृश्यते स्फुटम् । कर्णौ मात्रामितावत्र शङ्खावंकुल सम्मितौ ॥ ३८० ॥ [ अध्यायः १ पादौ भागमितौ दृश्यावङ्गुल्यश्च विभागिकाः । ऋजुस्थानमिदं प्रोक्तमवक्राकारधारणात् ।। ३८१ ॥ १ A प्रथ । २ A भक्ति । ३ D यत् । ४ A नचैव । ५Dव । ६ Aय B अ । ७D श्याममृजु B श्यामा । ८ A सामुख ९द । १० B. D. क्तं मेचका । ११F का । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy