________________
विंशतिः ३ ]
मानसोल्लासः ।
अत्रियं सार्धमयामेन कनिष्ठिका | अनामाँ द्विकलायामा यैवद्वयसमन्विता ॥ ३५८ ॥
पञ्चाङ्गुलोयता मध्या तर्जनी चतुरङ्गुला । अङ्गुष्ठस्य तथा दैर्घ्यं चतुरङ्गुलसम्मितम् ॥ ३५९ ॥ अङ्गुष्टस्य परीणाहः कर्तव्यश्चतुरङ्गलः || तर्जन्य।स्तुपरीणाहस्त्र्यङ्गुलः परिकीर्तितः ॥ ३६० ॥ साध्यर्ध कलाप्रोक्ता मध्यम परिणाहतः । अनामाँ तर्जनीप्रख्या यवयुग्मेन हीयते ।। ३६१ ॥ अनामिकापरीणाहं त्र्यङ्गुलं परिकीर्तितम् । अनामिकापरीणाहाद् द्वियवोना कनिष्ठिका || ३६२ ॥ एवं दैर्घ्यपरीणाहः स्फुटः प्रोक्तः प्रमाणतः । अङ्गुष्ठप्रथमं पर्व द्व्यङ्गुलं द्वियधिकम् ॥ ३६३ ।। अग्रपर्व तथा प्रोक्तं द्व्यङ्गुलं द्वियवोनकम् । अङ्गुष्ठस्य बहिः पर्व तृतीयं त्र्य (द्य) ङ्गुलं भवेत् ॥ ३६४ ॥ पृष्ठेऽयैपर्वणश्चोर्ध्वं भवेन्नखसमुद्भर्वैः ।
तर्जन्याः प्रथमं पर्व यवाः पञ्चदश स्मृतम् ।। ३६५ ॥ चतुर्दशैं द्वितीयं स्यादेकादश तृतीयकम् । त्रीण्यङ्गुलानि साधनि मध्याद्यं पर्व पश्चिमम् ॥ ३६६ ॥ ॐ पर्वा पृष्ठे तु नः कार्यो" विचक्षणैः । अनामे (:) प्रथमं पर्व यवा दशमितं तथा ॥ ३६७ ॥ अङ्गुलं मध्यपर्व स्यात्तस्याः पृष्ठे तु पर्वणि I प्रथमे कुलं सार्धं दैर्ध्य स्यात्पूर्ववन्नखः || ३६८ ।।
निर्लोम प्रोज्ज्वलं कार्य पण्यङ्गुलितैलं बुधैः । अङ्गुल्यग्रे यवाग्रं स्यात्स (दर्वाक् स) जीवः क्रियते नखः || ३६९ ॥
१ A. या सांधे F यं समा । A यं सामा २ A सायामेन F यातेमेन A यातमेन । ३A सिका द्विकलायाता ।
४ पद । ५ A. लीयतौ मध्यौ । ६ A. हा । ७ A मिस्त । ८ग्मं । ९A । १० D. यवोनकम् । ११ D. ष्ठा । १२ A वम् । १३ B. D. F. शं । १४ F. न्तृ । १५ A अर्ध । १६ A खे । १७ A कार्ये । १८ A तथामिकतं । १९ B. D. त्री । २० B. D. ल । २१ A देया ।
५
Aho! Shrutgyanam