SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३] मानसोल्लासः । तदेव च समं तियई मापितं चतुरङ्गुलम् । ऊर्ध्वाधोबन्धयोर्मध्ये कर्णयोस्त्र्यङ्गुलं भवेत् ।। २६५ ॥ सं स्याद्दिगोलकायामो नासायाः पुरतः स्थितः । तस्य मध्ये भवेद्गोजी' मैणालाकारधारिणी ॥ २६६ ॥ अर्धाङ्गुला भवेद्दैर्ये विस्तारे त्रियवा भवेत् । उत्तरोष्ठो भवेत्तस्या अधस्ताद्भागदैर्घ्यः ॥ २६७ ॥ यवपञ्चकविस्तारः क्रमशः परिहीयते । श्मश्रूत्तरोष्ठयोर्मध्ये रेखा किश्चित्समुर्त्यांला || २६८ ।। उन्नता यवमात्रा स्याद्दैर्ध्याद्दोष (दोष्ठ ) प्रमाणिनी । अधरोष्ठे(ष्ठो) भवेत्तस्या अधस्ताद्भागदैर्घ्यवान् ॥ २६९॥ ओष्ठयोरुभयोः प्रान्तसंयोगे किंणी मते । नेत्रज्योतिःसमें कार्ये विकाररहिताकृतौ ॥ २७० ॥ विकाद्वर्धते सृक्का तथा सङ्कोचमेति च । हसने दन्तनिष्का से भीतैमर्कट ( भीते तर्फे च ) - रोदने ॥ २७१ ॥ वर्धते सृक्किणेर्द्वन्द्वमेकैकाङ्गुलमायतौ । चुम्बने फूत्कृतौ तद्वदानादिफल चूषणे ॥ २७२ ॥ सङ्कुचेत्सृकिर्णेद्विन्द्वमेकैकाङ्गुलहानित: गोजिह्वाधरयोर्मध्यं व्यासेन चतुरङ्गुलम् || || २७३ ॥ पार्श्वद्वयं क्रमाद्धीनं त्रिद्वये काङ्गुलमानतः । १७ दन्ता द्वादश दृश्या स्युः पङ्किद्वयसमाश्रिताः ॥ २७४ ॥ ऊर्ध्वा पचवा दृश्यास्तलस्थास्त्रियवास्तथा । राजदन्तौ तु मध्यस्थौ ऊ(स्थावू ) र्ध्वपंक्तिसमाति ॥ २७५ ॥ ३५ १ A सः । २ A राजा F होजी । ३D मृ । ४ A. ष्टे । ५ D. भाक् । ६ F. क्तता ७ A. क्क । ८ A. नेत्रज्योतिः समः ९ A र्यो १० B. D. F. रेव । ११ १३ A. भक्ष F. चूक्ष | १४ A. के । १५D. मूलं । १६ A थे । १७ F. F. भीतेच । १२ A. क्व । । १८ A. एक । १९ । ४ Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy