SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः । राक्षसानां बलिं दद्यान्मधुमांसौदनादिकम् । एवं सम्पूजिता देवाः शान्तिं कुर्वन्ति ते सदा ।। १०६ ॥ मासौदनं सरुधिरं हरिद्रौदनमेवच । ईशानभागमाश्रित्य वायव्यै( चरक्यै) च निवेदयेत् ॥ १०७ ॥ आग्नेयीं दिशमाश्रित्य स्थितायै मांसखण्डकम् । दध्योदनं सरुधिरं विदार्यै विनिवेदयेत् ॥ १०८ ॥ पूतनायै च नैर्ऋत्ये पीतं रक्तं बलिं क्षिपेत् । वायव्ये पाराक्षस्यै मत्स्यमांसं सुरासवम् ।। १०९ ॥ पायसं वा प्रदातव्यं तन्नाम्ना सर्वतः क्रमात् । प्रणवादिनमोन्तञ्च (श्च) यथापूर्व बलिर्भवेत् ॥ ११० ॥ ततः सर्वौषधीस्नानं यजमानस्य कारयेत् । विप्रांश्च भोजयेद्भक्त्या विदुषो गृहमागतान् ॥ १११ ॥ इति वास्तूपशमनम् इ वास्तूपशमनं विरचय्य समाचरेत् । प्रासादभवनोद्याने प्रा (नप्रा) रम्भपरिवर्तने ॥ ११२ ॥ परवेश्मप्रवेशेच सर्वदोषप्रशान्तये । विधाय वास्तुपूजां च गृह सूत्रेण सर्वतः ॥ ११३ ॥ पावमानेन सूक्तेन रक्षोघ्नेन च वेष्टयेत् । मङ्गलं तूर्यघोषेण कुर्याद्राह्मणवाचनम् ॥ ११४ ॥ ११ प्रतिसंवत्सरं यस्तु विधिनाऽनेन पार्थिवः । सद्मन्यायतने कुर्यात्स सुखं लभते ध्रुवम् ॥ ११५ ॥ इति वास्तुपूजाविधानम् उत्तरात्रितयं हस्तो रोहिणी रेवती मृगः । पुष्योनुराधा चित्रा च स्वात्यश्विन्यभिजित्तथा ॥ ११६ ॥ १ ज २A त्यै । ३ D व्यै । ४ Fति । ५ । ६ है । ७F रो । ८ A ष्या । ९ Mss न । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy