SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १६२ मानसोल्लासः । सञ्चरेत्परघातार्थं शून्यं पश्येत्पराङ्गेकम् । पञ्चघातप्रयोगं च पञ्चघातनिवारणम् ॥ ८४ ॥ पादलाघवसंस्थानं चालनं खचर्मणां । प्रदर्श्य रञ्जयेद्राजा सर्वोश्च खुरलीगतान् ।। ८५ ।। बद्धगोधाङ्गुलीत्राणस्ततो गृह्णीत कार्मुकम् । पक्कवंशकृतं भव्यं गोलादरदरञ्जितम् ॥ ८६ ॥ लाक्षाविलिप्तं कान्तं च स्नायुभिः परिवेष्टितम् । स्वर्णपट्टनिबद्धं च नानारत्नविचित्रितम् ॥ ८७ ॥ सुप्रमाणं दृढं रम्यमुखों (च्छा) लगुणसंयुतम् । त्रिपर्व पञ्चपर्वापि सप्त तथैव च ॥ ८८ ॥ नवपर्व ज्यया युक्तमर्कवल्कसमुत्थ (थ) या । to वा दृढ सम्यक् श्लक्ष्णया समयापि च ॥ ८९ ॥ मस्तकेन कृताधरं मुष्टिसौख्यविधायिना । हस्रं सार्धसाहस्रं द्विसहस्रमिति क्रमात् ॥ ९० ॥ बौलानां सङख्यया युक्तं मृदु मध्यं तथोत्तमम् । उत्तमेन दृढं हन्याद्दूरं मध्येन दर्शयेत् ॥ ९१ ॥ मृदुना च तथा लक्ष्यं लाघवं चित्रमेव च । उभावसौ नतौ कार्यावुरश्च विततं तथा ।। ९२ ।। पूर्व (र्व) प्रसारितो बाह्य (हो) टमुष्टिरकम्पितः । मणिबन्धे मनागन्तै(न्तः) वक्रः कार्यः स्वकल्पशः || ९३ ॥ मृष्टेरभिर्मुखं वक्रं अंसस्योपरि संस्थितम् । चित्र(बु)कांश (स)स्य मध्यस्थमन्तरं चतुरङ्गुलम् || ९४ ॥ पूर्वबाहुः समः कार्योऽप्यपरो (व) लिनो (तो) भुजः । दृष्टिर्लक्ष्यँगता कार्या पार्श्वे च ऋजुसंस्थित (ते) ॥ ९५ ॥ [ अध्यायः १ १ Aग । २ णोः । ३ Aर्वा । ४ Aग ५A स्था । ६A । ७A तं क ( F च ) D च । ३८ A यां । ९D रम्भ । १० A ख्या । ११ A सहस्रं साहस्रं र्द्धसाहस्रमिति क्रमात् । १२D ब । १३ ते १४ Aढा । १५ A न्तु । १६D म१७ Aक्ष Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy