SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४७ राध्याप३) मानसालासः। समाष्टौ वा वशा वश्या महाकाया महाजवाः । मारूढाः पत्रसंउमाः पाशहस्ताश्च इस्तिपाः ॥ १९५ ॥ करिणीना करे पाशान् हस्तिबन्धाय दापयेत् । वायोरया शनैर्गच्छेद् गजानामन्तिकं बुधः ॥ १९६ ॥ घटयित्वा वशा नागैर्बध्नीयात् तत्र कुरान् । एष बन्धः समाख्यातो वशाबन्धो मनोहरः ॥ १९७ ॥ इति वशाबन्धः ॥ वीक्ष्य पापदिकैयनानिद्रितं गजयूथकम् । बहुभिः पाशहस्तश्च कूर्चहस्तैः ममामृतः ॥ १९८ ॥ हस्तैस्तथा कैश्चिदाराहस्तैश्च कैश्चन । वापकैर्विविधैः सार्धं गच्छेन्मातबन्धकः ॥ १९९ ॥ अश्वारूढैशाख्दैगजारूदैविचक्षणैः । सातो गजबन्धाय गच्छेद् राज्ञा नियोजितः ।। २०० ।। लोयस्थानेषु सर्वेषु समीपस्थेषु शाखिषु । पारोपयेद् बहून् भृत्यास्तूयहस्तान् विचक्षणान् ॥ २०१ ॥ निद्रावशसमापन यत्र यूथं व्यवस्थितम् । पातःकाले शनैर्गच्छेभिदाघे समुपस्थिते ।। २०२ ॥ सदागतेरधोभागे निवार्य जननिस्वनम् । सहसा वादयेत् तूर्य काहलारवसंयुतम् ॥ २०३ ॥ उत्थाय चकितं वेगानागययं विनिद्रितम् । सम्भ्रान्तमानसं भीतं पलायनपरं भवेत् ॥ २०४ ॥ ततस्तदनुगच्छेयुरिबन्धविशारदाः । येन मार्गेण सन्त्रस्तं गतं यूथं बनान्तरम् ॥ २०५ ।। Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy