SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मानसोडासः। [विधाता त्रिफला च करभश्च वासा रास्ना समांशकार। तेषां कायेन कल्केन घृतं सम्यग् विपाचितम् ॥ २७५ ॥ पानेन सर्वकुष्ठानि नाशयत्यचिरादिदम् । सारेण राजवृक्षस्य पूतिकीटः समन्वितः ॥ २७६ ॥ लेपाचित्रं निहन्त्याशु कुर्याञ्च समवर्णताम् । अत्यर्थ सेवितैर्वायुर्धातूनां क्षयकारकैः ॥ २७७ ॥ कुपितः कुरुते व्याधीन् सकृच्छ्रान् शूलपूर्वकान् । कोकिलाक्षक[पा] यस्य पानात् तच्छाकमोजिनः ॥ २७८ ॥ तद्वारिणा च स्नातस्य वातव्याधिविनश्यति । शुण्ठी राना चित्रकं च देवदारु सहाचरम् ॥ २७९ ॥ एषां कार्य तेलमिनं पिषद् वातरुजापहम् । रक्तं प्रकुप्यत्यनेन पटुनाऽतिविदाहिना ॥ २८०॥ आतपाल्लवणादम्ला यानाद् व्यायामसेवनात् । वायुना प्रेरितं तच्च नससन्धिः (१) प्रवर्तते ॥ २८१ ॥ सर्वेभ्यो रोमपेभ्यः स व्याधितिशोणितः । अमृताया रसः कायः कल्कं चूर्णमयापि वा ॥ २२ ॥ बहुकालस्थितं वातशोणितं नाशयेद् द्रुतम् । इक्षुर्दाता च सौवीरं मस्तु मधं तुषोदकम् ॥ २८३ ॥ शर्कराक्षौद्रसम्मिश्रं वॉगिसके प्रशस्यते। रोगे रक्ताधिके जाते सर्वाङ्गव्यापकेऽसृजि ॥ २८४ ॥ शिरामोक्षः प्रकर्तव्यः स्नेह-स्वेदपुरस्सरः । गाद निपीड्य गात्राणि यन्त्रणैर्विविधैरपि ।। २८५ ।। कुठार्या व्रीहिवक्त्रेण सिरा विध्येद् ऋजुक्षताम् । ललाटे लोचनोपान्ते नासायां रसनातले ।। २८६ ॥ Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy