SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ८ मानसोल्लासः । द्वारहीनो भवेत् कूपो द्वारेणैकेन वापिका । नैकद्वारा पुष्करिणी दीर्घाकारा तु दीर्घिका ॥ ७१ ॥ पाल्या विधृततोयस्तु तडागः परिकीर्त्तितः । एतेषां खनन कार्य तारकैश्वाप्यधोमुखैः ॥ ७२ ॥ पूर्वात्रयं विशाखा च कृत्तिका भरणी मघा । अधोवक्त्राणि भानि स्युरश्लेषा मूलमेव च ॥ ७३ ॥ कूपादिखननं चैव निधानोत्खननं तथा । द्यूतं च गणितं कार्यमधोवक्त्रे च सर्वदा ॥ ७४ ॥ अनिष्ठिकां प्रपाः सत्रमापाकं च प्रवर्तयेत् । सभां सभामतं चैव जीर्णदेवकुलानि च ॥ ७५ ॥ [ विंशतिः १ विश्वकर्ममतेनापि मयशास्त्रानुसारतः । मत्स्यप्रोक्तविधानेन पिङ्गलामतमानतः ॥ ७६ ॥ कलितेन प्रमाणेन पुरुषार्थचतुष्टयम् । कारयेद् देवतागारं महान् भक्त्या महीपतिः ॥ ७७ ॥ नवताप्रमाणेन विधानेन समन्विताः । प्रतिमाः कारयेत् पूर्वमुदितेन विचक्षणः ॥ ७८ ॥ सर्वावयवसम्पूर्णाः किञ्चित्पीना दृशोः प्रियाः । यथोक्तैरायुधैर्युक्ता बाहुभिश्च यथोदितैः ॥ ७९ ॥ तत्पृष्ठे स्कन्धदेशे वा कृकाट्यां मुकुटेऽथवा । कास पुष्पनि दीर्घ नालकं भेदनोद्भवम् ॥ ८० ॥ स्थापयित्वा तताच लिम्पेत् संस्कृतया मृदा । मषीं तुषमयीं घृष्ट्वा कार्पासं शतशः क्षतम् ॥ ८१ ॥ १ B दमनो० । Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy