SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः । जलजाद् व्योमजः पश्चान्मित्रयुद्धाद् भवेन्मृतिः । विपरीतक्रमद्धत त्रुतो मृतिसूचकौ ॥ ९०४ ॥ अध्याय: १३ ] Q आय-मारुतौ शब्दौ क्रमाज्जातौ धनापहौ । मृतिसंसूचकौ ज्ञेयौ विपरीतक्रमोदितौ ।। ९०५ ।। क्रमेण व्युत्क्रमेणापि नादौ तेजस - नाभसौ । कुरुतः कलहं चोग्रं भयं च सुमहत्तरम् ॥ ९०६ ॥ व्यत्यासात् क्रमशो वाऽपि शब्दौ वायव्य - नाभसौ । वित्तनाशं रणे मृत्युं नरस्य कुरुते ध्रुवम् ॥ ९०७ ॥ अन्यैरभिहितो भौमः कार्यसिद्धिविघातकृत् । अधिकः पार्थिवो नादः सर्वकामफलप्रदः ॥ ९०८ ॥ त्रयाणां वा चतुर्णां वा पञ्चानां श्रवणे सति । पश्चाच्छ्रुतोऽधिको वाऽपि पार्थिवो ध्वनिरुत्तमः ॥ ९०९ ॥ पार्थिवं सलिलं नादं स्वस्थानादूर्ध्वगस्तरोः । कुर्वन् लाभं सुखं कीर्ति जयं शंसति पिङ्गलः ॥ ९९० ॥ अवतीर्य निजस्थानात् कुर्वन नादौ शुभावहौ । कनिष्ठं फलमाचष्टे क्रेशालाभं विहङ्गमः ।। ९११ ॥ वृक्षस्याग्रे एवं कुर्वन् पार्थिवं वारिजं खगः । पुष्कलं फलमाख्याति मध्ये मध्यमधो लघु ॥ ९९२ ॥ विन्यस्य वदने भक्ष्यं भुक्त्वा वा तद् विहङ्गमः । रम्यस्थानस्थितः कुर्वन् शुभौ नादौ शुभं दिशेत् ॥ ९१३ ॥ भक्ष्यमुत्सृज्य वक्त्रस्थं यदा वक्ति शुभौ ध्वनी । तदा शंसति सम्पत्तेनं पिङ्गविहङ्गमः ॥ ९९४ ॥ १ D अतुलं च सुखं । Aho! Shrutgyanam १११
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy