________________
ज्योतिर्निबन्धः ।
अथ नानाविधमुहूर्तप्रकरणम् । तत्र सुरप्रतिष्ठा ।
नारद: - श्रीमदं सर्वगीर्वाणस्थापनं चोत्तरायणे । गीर्वाणपूर्व गीर्वाणमन्त्रिणोदृश्यमानयोः | ॥ १ ॥ विचैत्रेष्वेव मासेषु माघादिषु च पञ्चसु । शुक्लपक्षेषु कृष्णेषु तदादिष्वष्टसु स्मृतम् || २ || वसिष्ठः - मासे तपस्ये तपसि प्रतिष्ठा धनायुरारोग्यकरी च कर्तुः । चैत्रे महारुम्भयदा च शुक्ले समाधवे पुत्रधनमदात्री || ३ || आषाढमासादिचतुष्टये च कलत्र संतानविनाशदा च । ऊर्जे च कर्तुर्निधनप्रदा द्राक् सौम्ये सपौषेऽखिलदुःखदा सा ॥ ४ ॥ वलक्षपक्षः शुभदः समस्तः सदैव तत्राऽऽयदिनं विहाय । अन्त्यं त्रिभागं परिहृत्य कृष्णपक्षोऽपि शस्तः खलु पक्षयो ||५|| रिक्ताममां त्यक्तदिनेषु निन्ययोगेषु वैनाशिकवर्जितेषु । दिने महादोषविदूषिते च शशाङ्कन्तारावलसंयुतेऽपि || ६ || देवस्य यस्योहुतिथी प्रशस्ते संस्थापने कर्मणि वासरथ । कर्तुर्दिनेशस्य बलं सदैव ग्रामाधिपग्रामबलं विचार्यम् ||७|| * हस्तत्रये मित्रहरित्रये च पौष्णद्वयादित्यसुरेज्यभेषु । तित्रोत्तराधातृशशा
भेषु सर्वामरस्थापनमुत्तमं तत् ॥ ८ ॥ कीर्तिप्रदं क्षेमकरं कृशानोभयप्रदं वुद्धिकरं नराणाम् । लक्ष्मीकरं सुस्थिरदं त्विनादिवारेषु संस्थापनमामनन्ति ॥ ९ ॥ नारदः-चन्द्रतारावलोपेते पूर्वाह्णे शोभने दिने । शुभे लग्ने शुभांशे च कर्तुर्न निधनोदये || १० || राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः । शुभग्रहयुते लग्ने शुभग्रहनिरीक्षिते ॥ ११ ॥ राशिस्वभावजं हित्वा फलं ग्रहजमाश्रयेत् । अनिष्टफलदः सोऽपि प्रशस्तफलदः शशी ||१२|| सौम्यगोऽधिमित्रेण गुरुणा
विलोकितः । पचे शुभे लग्ने नैधने शुद्धिसंस्थिते || १३|| वसिष्ठः - पञ्चेष्टिके जीवशशाङ्कसूर्यमुख्यैः सौम्यनवांशयुक्ते । लग्ने स्थिरे चोभयराशिलभे नवांश चोभयभेऽस्थिरे वा || १४ || चरोदये लग्नगते न कार्ये संस्थापनं नैव चरांशकेऽपि । चरोऽपि मुख्यः सतुलांशकश्च सदा मृदुत्वात्सुरसंनिवेशे ॥ १५ ॥ बृत्तराते-आदित्यश्रुतिवासवध्रुवमृदुक्षिमैः सुरस्थापनं कार्य रिक्त - तिथिं कुंजस्य दिवसं पक्षं च हित्वा सितम् । स्थाप्योऽर्कश्च हरौ शिवश्च मिथुने कन्याविलने हरिः क्षुद्राख्यावर मे द्विमूर्तिभवने देव्यः स्थिरक्षेऽखिलाः ॥ १६ ॥ नारदः–लग्नस्थाः सूर्यचन्द्रारराहुकेत्यर्कसूनवः । कर्तुर्मृत्युप्रदायान्ये धनधान्य
२१७
* गपुस्तकेऽधिकोऽयं श्लोक : - तेजोवृद्धिक्षेम कृद्वह्निदग्धाशांतीकारासु सन्नादृढाच । चन्द्रार्क स्थापना स्थानितान्तं सूर्यादीनां वासरेषु प्रतिष्ठा ।
१. कुजादिवस प
२८
Aho! Shrutgyanam