SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २१६ श्री शिवराजविनिर्मितो - क्षुतं सदा ॥ ७ ॥ प्रयोजने यत्र कृतेऽपि जातं क्षुतं क्षणात्तद्विनिहन्त्यवश्यम् । कार्योत्सुको नापि मनागपीदं तस्मादवेक्ष्यं न विचक्षणेन ॥ ८ ॥ इति क्षतम् । अथाश्वेङ्गितम् । मुहुर्मुहुर्मूत्रमलं करोति न ताड्यमानोऽप्यनुलोमयायी । अकार्य भीतोऽश्रुविलोचनश्च शिवं न भर्तुस्तुरगोऽभिधत्ते || १ | आरोहति क्षितिपतौ विनयोपपन्ने यात्रानुगोऽन्यतुरगं प्रति हेषितश्च । वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्व योऽश्वः स भर्तुरचिरात्प्रतनोति लक्ष्मीम् ॥ २ ॥ इत्यश्वेङ्गितम् । अथ गजेङ्गितम् । भूमौ न्यस्तकरः स्तब्धकर्णो मुकुलितेक्षणः । भीतः श्वसन्गजो याने भङ्गकृत्स्खलितस्तथा ॥ १ ॥ अनुलोमगतिर्दृप्तो वक्त्रमुन्नम्य याति च । वल्मीकस्थान गुल्मादिमथनः सिद्धिदो गजः ॥ २ ॥ प्रशस्तैः शकुनैः कार्य कृत्वाऽभ्येति गृहं तथा । अकृतार्थोऽपशकुनैर्मिश्रैर्मिश्रफलं भवेत् ॥ ३ ॥ इति गजेङ्गितम् । अथ स्वस्थानकृत्यम् | प्राकारयन्त्रहरणपरिखातोयधान्येन्धनाढ्यं दुर्गं कृत्वाऽतिगृहं द्विपतुरगभिषक्शिल्पविप्राभ्युपेतम् | लुब्धत्रस्ताहितारिप्रकुपितकुभृताज्ञानशीलविहीनं युक्तं शूराप्तवृद्धैः परविषयमियान्मन्त्रपाणिर्नरेन्द्रः ॥ १ ॥ नारदः - परस्त्रीद्विजदेवांश्च न स्पृशेद्धि गजाश्वकान् । हन्यात्परपुरं प्राप्तो नार्तान्भीतान्निरायुधान् ॥ २ ॥ इति शूरमहाठ श्रीशिवदास विनिर्मिते । ज्योतिर्निवन्सर्वस्त्रे यात्राप्रकरणं स्फुटम् । १. पञ्च । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy