SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (४) भावप्रकाशनिघण्टुः भा. टी. । कहे हैं। विजया इरड प्रायः विन्ध्याचल पर्वतपर उत्पन्न होती है। चेतकी हिमाचलपर, पूतना सिन्धु नदीके किनारे पर, रोहिणी प्रायः सब स्थानोंमें, अमृता और अभया चम्बेके पहाडोंपर और जीवन्ती सौराष्ट्र देशमें उत्पन्न होती है ॥ ८ ॥९॥ हरीतकीप्रयोगः। विजया सर्वरोगेषु रोहिणी व्रणरोपणी । प्रलेपे पूताना योज्या शोधनार्थेऽमृता हिता ॥१०॥ अक्षिगेगेऽभया शस्ता जीवन्ती सर्वरोगहृत् । चूणार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ॥ ११॥ चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः। षडंगलायता श्वेता कृष्णा त्वेकांगला स्मृता ॥१२॥ काचिदास्वादमात्रेण काचिद् गन्धेन भेदयेत् । काचित्स्पर्शन दृष्टयान्या चतुर्धा भेदयेच्छिवा १३॥ चेतकीपादपच्छायामुपसर्पति ये नराः । भियंते तत्क्षणादेव पशुपक्षिमृगादयः ॥ १४॥ चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः । तावद भिद्येत वेगैस्तु प्रभावानात्र संशयः ॥ १५ ॥ नृपादिसुकुमाराणां कृशानाम्भेषजद्विषाम् । चेतकी पस्मा शस्ता हिता सुखविरेचनी॥ १६॥ सप्तानामपि जातीनां प्रधान विजया स्मृता। सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ॥ १७॥ विजया हरड सब रोगोंमें प्रयुक्त की जाती है, रोहिणी व्रणों के भरने में
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy