________________
हरीतक्यादिनिघण्टुः भा. टी.।
(३६१)
कषायलेपयोः प्रायो युज्यते रक्तचन्दनम् । अन्तःसम्माजने ज्ञेया हजमोदा यवानिका ॥२५॥ बहिःसंमार्जने सैव विज्ञातव्याऽजमोदिका। पयासर्पिःप्रयोगेषु गव्यमेव हि गृह्यते ॥ २६ ॥ शकृद्रसो गोमयकं मूत्रं गोमूत्रमुच्यते । लवण कहनेपर सेंधन और चन्दन करने पर रक्त चन्दन लेना चाहिये। वर्ण, चटनी, पासव और तेल इनमें सफेद चंदन डाल ग चाहिये । काय और लेपमें प्रायः रक्त चन्दनका प्रयोग होता है। अन्दरके समाजनके लिये यदानिका (अजशयन) लेनी चाहिये और बाहरके समाजनमें अज. मोदा लेनी चाहिये । दूध, घी, विष्ठा, रस और मूत्र, इनसे गायका दूध, भी, गोबर और गोमत्र लेना चाहिये ॥ २४-२६ ॥
प्रतिनिधिः। चित्रकाभावतो दंती क्षारः शिखरिजोऽथा ॥२७॥ अभावे धन्वयासस्य प्रक्षेप्या तु दुरालभा । तगरस्याप्यभावे तु कुष्ठं दद्याद् भिषग्वरः ॥२८॥ मूर्वाभावे त्वचो ग्राह्या जिंगनी प्रभवा बुधैः । अहिंस्राया अभावे तु मानकन्दः प्रकीर्तितः ॥२९॥ लक्ष्मणाया अभावे तु नीलकण्ठशिखा मता। बकुलाभाबतो देयं कहारोत्पलपंकजम् ॥३०॥ नीलोत्पलस्याभावे तु कुमुदं देयमिष्यते । जातीपुष्पं न यत्रास्ति लवंगं तत्र दीयते ॥ ३१ ॥ अर्कपर्णादि पयसो ह्यभावे तद्रसो मतः । पौष्कराभावतः कुष्ठं तथा लांगल्यभावतः ॥ ३२॥