SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ हरीतक्यादिनिघण्टुः भा. टी. । ( २१३ ) अग्निस्तत्कालमपतत्तस्यैकस्माद्विलोचनात् ॥ १६ ॥ ततो रुद्रः समभवद्वैश्वानर इव ज्वलन् । द्वितीयादपतन्नेत्रादश्रुबिंदुस्तु वामका ॥ १७ ॥ तस्माद्रजतमुत्पन्नमुक्तकर्मसु योजयेत् । रजतं त्रिविधं प्रोक्तं सहजं खनिजकृत्रिमे ॥ १८ ॥ कृत्रिमं च भवेत्तद्धि वंगादिरसयोगतः । रूप्यं तु रजतं तारं चन्द्रकांतिसितप्रभम् ॥ ३९ ॥ वसूत्तमं च कुप्यं च खर्जूरं रंगबीजकम् । गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम् ॥ २० ॥ वर्णाढ्यं चन्द्रवत्स्वच्छं रूप्यं नवगुणं शुभम् । कठिनं कृत्रिम रूक्षं रक्तं पीतदलं लघु ॥ २१ ॥ दहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्तितम् । रूप्यं तितं कषायाम्लं स्वादु पाकरसं सरम् ॥२२॥ वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् । प्रमेदादिकरोगांश्च नाशयत्यचिराद्ध्रुवम् ॥ २३ ॥ तारं शरीरस्य करोति तापंविड्बंधनंयच्छति शुक्रनाशम् । वीर्यबलं हंतित नोस्तु पुष्टि महागदान्पोषयतिह्यशुद्धम् २४ ॥ जब त्रिपुरासुर दैत्यके वध करने के लिये महादेवने क्रोध से परिपूर्ण होकर निर्निमेष नेत्रों से देखा, तो उनके एक नेत्रसे अग्नि तो निकली और वह अग्निकी भांति प्रज्वलित शरीरवाले हुए, और उनके वाम नेत्रसे आंसू की बूंद गिरी, उससे रजत उत्पन्न हुआ, जो अनेक कर्मोंमें प्रयोग करना चाहिये। रजत (चांदी) तीन प्रकारकी होती है- एक सहज, दुसरी Shrutaka
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy