SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १४ लक्ष्मी वसति वाणिज्ये किंचिद स्ति च कर्मणे अस्ति नास्ति च सेवायां भिक्षायां न कदाचन ॥ कोदेश कानि मित्राणि काकालाकौव्ययागमौ कंचाई काच मे शकित रिति नित्यं मुहर्मुहुः ।। धर्मारंभऋणच्छेद कन्यादाने धनागमे; शत्रुधाते ऽग्नि रोगेच कालोपन कारयेत् ।। वैद्यो गुरुश्च मंत्रीच, यस्य राज्ञःप्रिय वदाः शरीर धर्म कौशभ्यापि सपरिहीयते ॥ मामस्थ क्षीयते वित्तं, दीयमानं कदाचन कूपाराम गवादीनां ददतामेव संपदः॥ दरिद्रभर राजेन्द्र मा समुधं कदाचन व्याधि तस्यौषधं पथ्यं निरोगस्प.किमौषधं संतोष स्त्रिषु कर्तव्यः स्वदारे भोजन धने त्रिषुचैव न कर्तव्यो दाने चाध्ययने तपे - दुष्टस्यदंडःस्वजनस्यपूजा न्यायेन कोशस्य च संपवृद्धिः अपक्षपातो रिपुराष्ट रक्षा पंचैव यज्ञाः कथिता नृपाणां । नरपति हितकर्ता द्वेष्यतां याति लोके जनपद हितकर्ता मुच्यते पार्थिवेन इति महति विरोधे वर्तमामे समाने नृपति जनपदानां दलमा कार्यकर्ता Aho! Shrutgyanam
SR No.034196
Book TitleGirnar Mahatmya
Original Sutra AuthorN/A
AuthorDaulatchand Parshottamdas
PublisherJain Patra
Publication Year1910
Total Pages274
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy