SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-५सर्गः] बालभारतम् । तेषां यतां वनमहीषु पुरो महीयः___पुण्येन मूर्त इव धर्मरसो बभूव । द्वैपायनो मुनिपतिर्भवतोयराशि द्वीपायनं शमरसप्रसरप्रंशस्यः ॥ ६ ॥ अग्रे कलापिन इवाभिनवं पयोदं चक्राभिधा इव दिनाधिपतिं नवीनम् । द्वैपायनं समवलोक्य मुदामुदाराः .. पात्रं बभूवुरथ पाण्डुनरेन्द्रपुत्राः ॥ ६१ ॥ नीलीविलीनतनवः सततभ्रमेण हर्षप्रकर्षपरिपूर्णमदास्तदानीम् । व्यास:माम्बुजयुगे नतबाहुपक्षा स्ते षट्पदद्युतिभृतोऽतिभृतं निपेतुः ॥ १२ ॥ दत्त्वाशिषं निखिलभूतभवद्भविष्य द्विज्ञोऽभ्यधादिति मुदा मुनिपुंगवस्तान् । . यात द्रुतं द्रुपदराजपुरे कुमारी राधाव्यधैकपणितां परिणेतुमेव ॥ ६३ ॥ पीत्वा द्रुतं द्रुतमधुच्छविमस्य वाचं वाचंयमस्य वदनाम्बुजतस्ततोऽमी। आनन्दकन्दलर्पदं द्रुपदाय चेलु भृङ्गा इवोज्ज्वलयशस्ततिपुष्पिताय ।। ६४ ॥ एतान्यतो रजनियामयुगे त्रिमार्गा तीरे ततोऽर्जुनधृतोल्मुकदृष्टमार्गान् । अङ्गारपर्ण इति तत्र जले विलासी गन्धर्वमण्डलपतिः कुपितो रुरोध ॥ ६५ ॥ इन्द्राङ्गजः प्रथितपावकमार्गणेन दग्ध्वा रथं विधुरितः स तदा विरोधी । १. 'परः' ख. २. 'द्वैपायनः' ख-ग. ३. 'प्रगल्भः' ख. ४. 'क्रमावत्र पादौ विवक्षितौ' इति ग-पुस्तकटिप्पणी. ५. 'अद्भुता' ख. ६. 'पदाः' ग. - - Aho! Shrutgyanam .
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy