SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। रङ्गाबहिर्बहु बभूव कुतोऽपि दोष्णो रास्फालनध्वनिरथ ध्वनितान्तरिक्षः ॥ १४ ॥ मत्तद्विपेन्द्र इव सान्द्रमदः पुरस्ता द्वेधावघट्टितपुरोजनदत्तवा । रङ्गेऽविशत्सहनकाञ्चनकर्णिकावा कर्णस्ततः कवचवत्त्वचमेव बिभ्रत् ॥ १५ ॥ कोऽयं महाभट इति क्षितिपैरशेषै रालोक्यमानवदनः सदनं मदस्य । द्रोणं कृपं च सपदि प्रणिपत्य पार्थ__स्पर्धी व्यधत्त सकलास्त्रकलाः किलासौ ॥ १६ ॥ इत्यर्जुनप्रतिभटाय भटाय तस्मै चम्पां ददौ कुरुपतिः कृतसौहृदाय । अत्रान्तरे च नृपसारथिराजगाम कर्णो नमाम तमतः पितृगौरवेण ॥ १७ ॥ दत्ता त्वया किमिव सूतसुताय चम्पा लम्पाकपाकरिपुसूनुरिति ब्रुवाणः । भीमेन साकमथ चापमवाप्य कर्ण दुर्योधनावपि धनुर्दधतुः क्रुधातौ ॥ १८ ॥ यावत्कुलक्षयकर कलयन्ति नाङ्के शङ्काकुले सकलराजकुले कलिं ते ।। तेषां प्रतापदहनैरिव तप्तमूर्ति स्तावत्पपात तपनोऽप्यपराम्बुराशौ ॥ १९ ॥ अग्रस्फुरनिजबलप्रबलप्रताप श्रीभिस्तदस्ततमसो नवदीपिकाभिः । ते कौरवा गृहमगुर्मदगौरवाढ्या स्ते पाण्डवाः कलितविक्रमताण्डवाश्च ॥ २० ॥ १. 'विघटित' ग. २. लम्पाको लम्पट इति ग-पुस्तकटिप्पणी. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy