SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३१६ काव्यमाला | उद्गर्जितौ विविधरत्नविचित्रचापौ चञ्चत्तडित्तरलकाञ्चनकाण्डपातौ । ऐकाब्धिनीररसनप्रसरद्विरोधौ धाराधराविव जवादभिजग्मतुस्तौ ॥ १८४ ॥ दोः शालिनां मृधमिथः शिथिलादराणां तेजोमयान्यरुणितानि मनांसि नूनम् । अस्त्रौघघट्टजघनाग्निकणच्छलेन पेतुस्तयोरुपरि कौतुकतश्चलानि ॥ १८९ ॥ धियां विभग्नविभुवाञ्छितमद्य धिग्धिग्दिक्चक्रवालविदितं मम शायकत्वम् । यच्छायितो न रिपुरित्यविशद्धियेव भूमिं शरव्यसफलोऽपि तयोः शरौघः ॥ ९८६ ॥ अन्योन्यवाणततिपातितसूतसप्तिधन्वध्वज कलितकाञ्चनवर्मखौ | - क्षेत्रे प्रचेलतुरथोग्रनिजप्रताप द्विड्दुर्यशोविटपिबीजकराविवैतौ ॥ १८७ ॥ क्ष्वेडाभिः खड्गखाद्वा(टूका)रैः स्फुलिङ्गैर्गतिभङ्गिभिः । स्फुरद्धर्घरघोषैश्च तौ जातौ प्रेक्षणक्षणौ ॥ १८८ ॥ अथाकृष्य कचैर्हत्वा हृदि पातेन सात्यकिम् । सौमदत्तिः प्रपात्यैच्छच्छिरश्छेत्तुं महासिना ॥ १८९ ॥ तदाचष्ट हरिः पार्थे शिष्यस्ते पश्य सात्यकिः । जगज्जेतापि धिग्दैवात्सौमदत्तिवशं गतः ॥ १९० ॥ श्रुत्वेति पत्रिणा पार्थः सासिं भूरिश्रवो भुजम् । चिच्छेद धाताभिमुखं ताक्ष्णेवाहिमुत्कणम् ॥ १९१ ॥ १. 'चक्राब्धि' ग. २. 'चर्म' ख ग ३. 'खड्गारै: ' क- ग. ४. 'प्रेक्षणं क्षणम्' क-ख. ५. 'रुत्फणी' ग. अस्मिन्पाठे व्यत्यासेन क्रियान्वयः 'ताण' इति तृतीया करणे निर्वाह्या: क ख पुस्तकपाठे Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy