SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २१० काव्यमाला । प्रियायुक्तो मुक्ताविशदगुणराशिर्गुरुजन नमश्च चतरहृदयवृत्तिर्द्विजगिरा ॥ ८५ ॥ भेजे श्रीजिनदत्तसूरिगुरोरर्हन्मतार्हस्थिते: पादाब्जभ्रमरोपमानममरो नामप्रतीन्द्रः कृती । पर्वैतद्विकर्ट विराटनृपतेस्तद्बुद्धिसिन्ध्यापणाशुद्धोर्मित्विषि बालभारतमहाकाव्ये तुरीयं ययौ ॥ ८६ ॥ सर्गैश्चतुर्भिर प्यासीदस्मिन्वैराटपर्वणि । अनुष्टुभां पञ्चशती षडशीतिश्च निश्चिता ॥ ८७ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के विराटपर्वण्यभिमन्युपाणिग्रहणो नाम चतुर्थः सर्गः । इति विराटपर्व समाप्तम् । Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy