SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९० काव्यमाला। सारङ्गाणामधिपतिरपि प्रत्यहं हन्ति जातं ___ मातङ्गानां न हि गुरुरवं संनिधावप्यशङ्कम् ॥ २४ ॥ केरिपरिणतदन्ताभ्याससंभग्नशृङ्ग च्युतमणिचयमिश्ररस्य पूरैर्नदीनाम् । अपि मृगमृगनाभिभ्राजमानान्तरालै रुदधिरजनि रत्नस्थानकं मेचकश्च ॥ २५ ॥ धूमायमान इव लोलपयोदजालैः कीलानुविद्ध इव रत्नशिखासमूहैः । स्फारस्फुलिङ्ग इव कान्तिपिशङ्गपक्षि. व्यूहैरयं वियदुदन्वति वाडवाग्निः ॥ २६ ॥ अस्मिन्महीभृति महाकटकाभिरामे __ तुङ्गा विभान्ति शिखराः किल धीरवीराः । मौलिस्थितद्रुममिषेण धृतातपत्राः क्रीडद्भुजङ्गकपटप्रचलत्कृपाणाः ॥ २७ ॥ गोप्रसङ्गोज्ज्वलच्छायो हरिच्छविपरिच्छदः । एष भूमीधैरो भाति जगत्रितयवस्तुवत् ॥ २८ ॥ (अनन्तार्थोऽयं श्लोकः) लसन्नीलग्रावच्छविभरविनीलेऽम्बरतले सदा वर्षाहर्षादिह तटवनेषु क्षितिभृतः । समीरप्राम्भारप्रहतनिपतन्निर्झरकणै मयूरा नृत्यन्ति स्फुरति परितश्चातकचयः ॥ २९ ॥ चूलाचञ्चन्मणिगणविभाकृष्टकोदण्डकेलिः क्रीडालोलस्फुरदुरुतडिदम्भदम्भोलिशोभी। कालेनाब्दच्छलनवर्भवत्पक्षपक्षोऽयमद्रि जैत्रं शत्रु हरिमिव पराजित्य जग्राह शस्त्रे ॥ ३० ॥ १. 'परिणतकरिदन्ता' ख. २. 'शिरः' ग. ३. 'धवों क. ४. 'भवत्यक्ष्यदक्षो' ख. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy